Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 263
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

स꣣त्य꣢मि꣣त्था꣡ वृषे꣢꣯दसि꣣ वृ꣡ष꣢जूतिर्नोऽवि꣣ता꣢ । वृ꣢षा꣣꣬ ह्यु꣢꣯ग्र शृण्वि꣣षे꣡ प꣢रा꣣व꣢ति꣣ वृ꣡षो꣢ अर्वा꣣व꣡ति꣢ श्रु꣣तः꣢ ॥२६३॥

स्वर सहित पद पाठ

स꣣त्य꣢म् । इ꣣त्था꣢ । वृ꣡षा꣢꣯ । इत् । अ꣣सि । वृ꣡ष꣢꣯जूतिः । वृ꣡ष꣢꣯ । जू꣣तिः । नः । अविता꣢ । वृ꣡षा꣢꣯ । हि । उ꣣ग्र । शृण्विषे꣢ । प꣣राव꣡ति꣢ । वृ꣡षा꣢꣯ । उ꣣ । अर्वाव꣡ति꣢ । श्रु꣣तः꣢ ॥२६३॥


स्वर रहित मन्त्र

सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता । वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥२६३॥


स्वर रहित पद पाठ

सत्यम् । इत्था । वृषा । इत् । असि । वृषजूतिः । वृष । जूतिः । नः । अविता । वृषा । हि । उग्र । शृण्विषे । परावति । वृषा । उ । अर्वावति । श्रुतः ॥२६३॥

सामवेद - मन्त्र संख्या : 263
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

भावार्थ -

भा० = हे ( उग्र ) = बलवन् ! ( सत्यम् ) = सत्य ही ( इत्था ) = इस प्रकार का ( वृषा इत् असि ) = तू सुखों का वर्षक ही है । और ( बृषजूतिः ) = श्रेष्ठ पुरुषों द्वारा सेवित तू ( नः ) = हमारा ( अविता ) = पालन करने हारा ( वृषा हि शृण्विषे ) = 'वृषा' साक्षात् धर्ममय ही सुना जाता है और ( परावति ) = दूर और ( अर्वावति ) = समीप भी तू ( वृषा उ ) = 'वृषा' अर्थात् आनन्दघन ही ( श्रुतः ) = प्रसिद्ध है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथिः । 

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top