Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 264
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
य꣢च्छ꣣क्रा꣡सि꣢ परा꣣व꣢ति꣣ य꣡द꣢र्वा꣣व꣡ति꣢ वृत्रहन् । अ꣡त꣢स्त्वा गी꣣र्भि꣢र्द्यु꣣ग꣡दि꣢न्द्र के꣣शि꣡भिः꣢ सु꣣ता꣢वा꣣ꣳ आ꣡ वि꣢वासति ॥२६४॥
स्वर सहित पद पाठय꣢त् । श꣣क्र । अ꣡सि꣢꣯ । परा꣣व꣡ति꣣ । यत् । अर्वा꣣व꣡ति꣢ । वृ꣣त्रहन् । वृत्र । हन् । अ꣡तः꣢꣯ । त्वा꣣ । गीर्भिः꣢ । द्यु꣣ग꣢त् । द्यु꣣ । ग꣢त् । इ꣣न्द्र । केशि꣡भिः꣢ । सु꣣ता꣡वा꣢न् । आ । वि꣣वासति ॥२६४॥
स्वर रहित मन्त्र
यच्छक्रासि परावति यदर्वावति वृत्रहन् । अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाꣳ आ विवासति ॥२६४॥
स्वर रहित पद पाठ
यत् । शक्र । असि । परावति । यत् । अर्वावति । वृत्रहन् । वृत्र । हन् । अतः । त्वा । गीर्भिः । द्युगत् । द्यु । गत् । इन्द्र । केशिभिः । सुतावान् । आ । विवासति ॥२६४॥
सामवेद - मन्त्र संख्या : 264
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( शक्र ) = शक्तिमन् ! ( यद् ) = चाहे तू ( परावति ) = दूर, मुक्ति की दशा में हो और ( यद् ) = चाहे हे ( वृत्रहन् ) = हे पापों के नाश करने हारे ! ( अर्वावति ) = समीप, देह में विद्यमान रह, ( अतः ) = तो भी हे ( इन्द्र ) = आत्मन् ! प्रभो ! ( केशिभिः ) = विशेष ज्ञान दीप्तियों से सम्पन्न विद्वानों और ( गीर्भिः ) = वेदवाणियों से ( द्युगद् ) = प्रकाश की तरफ़ शीघ्र जाने वाला होकर ( सुतावान् ) = आनन्दरस का सम्पादक है। साधक पुरुष ( त्वा ) = तुझको ही ( आ दिवासति ) = प्रकट करता है ।
टिप्पणी -
२६४ - 'नो वृतः' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - रेभः।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें