Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 273
ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

यो꣡ राजा꣢꣯ चर्षणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भि꣣र꣡ध्रि꣢गुः । वि꣡श्वा꣢सां तरु꣣ता꣡ पृत꣢꣯नानां꣣ ज्ये꣢ष्ठं꣣ यो꣡ वृ꣢त्र꣣हा꣢ गृ꣣णे꣢ ॥२७३॥

स्वर सहित पद पाठ

यः꣢ । रा꣡जा꣢꣯ । च꣣र्षणीना꣢म् । या꣡ता꣢꣯ । र꣡थे꣢꣯भिः । अ꣡ध्रि꣢꣯गुः । अ꣡ध्रि꣢꣯ । गुः꣣ । वि꣡श्वा꣢꣯साम् । त꣣रुता꣢ । पृ꣡त꣢꣯नानाम् । ज्ये꣡ष्ठ꣢꣯म् । यः । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । गृ꣣णे꣢ ॥२७३॥


स्वर रहित मन्त्र

यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥२७३॥


स्वर रहित पद पाठ

यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिगुः । अध्रि । गुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठम् । यः । वृत्रहा । वृत्र । हा । गृणे ॥२७३॥

सामवेद - मन्त्र संख्या : 273
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = ( यः ) = जो ( चर्षणीनां ) = द्रष्टा इन्द्रियों या मनुष्यों का ( राजा ) = शासक, प्रकाशक या उनके बीच में स्वतः प्रकाशमान है और जो  ( रथेभिः ) = रमण करने, भोग करने के साधन देहों या प्राणेन्द्रियों से ( याता ) = विषयों तक गमन करने हारा, ( अध्रिगुः ) = इन्द्रियों पर वश करने हारा अधिष्टाता है और ( यः ) = जो ( वृत्रहा ) = सब अज्ञानों का नाशक, ( विश्वासां ) = समस्त ( पृतनानां ) = सेनाओं के समान वासनाओं तथा मनुष्यों का ( तरुता ) = विनाशक या पार करनेहारा है उस ( ज्येष्ठम् ) = सब से श्रेष्ठ आत्मा की मैं ( गृणे ) = स्तुति करता हूं । राजा और ईश्वर पक्ष में स्पष्ट है ।
'अध्रिगुः-' अधिकृतशब्दस्य अध्रिभाव इति दे० य० । पृतना इति मनुष्यनाम नि० २ ।  ४ ।।  संग्रामनाम च । नि० २ । १७ ।।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - पुरुहन्मा ।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top