Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 273
ऋषिः - पुरुहन्मा आङ्गिरसः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
यो꣡ राजा꣢꣯ चर्षणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भि꣣र꣡ध्रि꣢गुः । वि꣡श्वा꣢सां तरु꣣ता꣡ पृत꣢꣯नानां꣣ ज्ये꣢ष्ठं꣣ यो꣡ वृ꣢त्र꣣हा꣢ गृ꣣णे꣢ ॥२७३॥
स्वर सहित पद पाठयः꣢ । रा꣡जा꣢꣯ । च꣣र्षणीना꣢म् । या꣡ता꣢꣯ । र꣡थे꣢꣯भिः । अ꣡ध्रि꣢꣯गुः । अ꣡ध्रि꣢꣯ । गुः꣣ । वि꣡श्वा꣢꣯साम् । त꣣रुता꣢ । पृ꣡त꣢꣯नानाम् । ज्ये꣡ष्ठ꣢꣯म् । यः । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । गृ꣣णे꣢ ॥२७३॥
स्वर रहित मन्त्र
यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥२७३॥
स्वर रहित पद पाठ
यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिगुः । अध्रि । गुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठम् । यः । वृत्रहा । वृत्र । हा । गृणे ॥२७३॥
सामवेद - मन्त्र संख्या : 273
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( यः ) = जो ( चर्षणीनां ) = द्रष्टा इन्द्रियों या मनुष्यों का ( राजा ) = शासक, प्रकाशक या उनके बीच में स्वतः प्रकाशमान है और जो ( रथेभिः ) = रमण करने, भोग करने के साधन देहों या प्राणेन्द्रियों से ( याता ) = विषयों तक गमन करने हारा, ( अध्रिगुः ) = इन्द्रियों पर वश करने हारा अधिष्टाता है और ( यः ) = जो ( वृत्रहा ) = सब अज्ञानों का नाशक, ( विश्वासां ) = समस्त ( पृतनानां ) = सेनाओं के समान वासनाओं तथा मनुष्यों का ( तरुता ) = विनाशक या पार करनेहारा है उस ( ज्येष्ठम् ) = सब से श्रेष्ठ आत्मा की मैं ( गृणे ) = स्तुति करता हूं । राजा और ईश्वर पक्ष में स्पष्ट है ।
'अध्रिगुः-' अधिकृतशब्दस्य अध्रिभाव इति दे० य० । पृतना इति मनुष्यनाम नि० २ । ४ ।। संग्रामनाम च । नि० २ । १७ ।।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - पुरुहन्मा ।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें