Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 276
ऋषिः - जमदग्निर्भार्गवः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

ब꣢ण्म꣣हा꣡ꣳ अ꣢सि सू꣣र्य ब꣡डा꣢दित्य म꣣हा꣡ꣳ अ꣢सि । म꣣ह꣡स्ते꣢ स꣣तो꣡ म꣢हि꣣मा꣡ प꣢निष्टम म꣣ह्ना꣡ दे꣢व म꣣हा꣡ꣳ अ꣢सि ॥२७६॥

स्वर सहित पद पाठ

ब꣢ट् । म꣣हा꣢न् । अ꣢सि । सूर्य । ब꣢ट् । आ꣣दित्य । आ । दित्य । महा꣢न् । अ꣣सि । महः꣢ । ते꣣ । सतः꣢ । म꣢हिमा꣢ । प꣣निष्टम । मह्ना꣢ । दे꣣व । महा꣢न् । अ꣣सि ॥२७६॥


स्वर रहित मन्त्र

बण्महाꣳ असि सूर्य बडादित्य महाꣳ असि । महस्ते सतो महिमा पनिष्टम मह्ना देव महाꣳ असि ॥२७६॥


स्वर रहित पद पाठ

बट् । महान् । असि । सूर्य । बट् । आदित्य । आ । दित्य । महान् । असि । महः । ते । सतः । महिमा । पनिष्टम । मह्ना । देव । महान् । असि ॥२७६॥

सामवेद - मन्त्र संख्या : 276
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे ( सूर्य ) = सबके उत्पादक और प्रेरक ! ( बट् महान् असि ) = तुम सचमुच बड़े हो । हे ( आदित्य ) = सबको अपने भीतर समा लेनेहारे देव ! ( बट्  महान् असि ) = तुम सचमुच बढ़े हो । ( सतः ते ) = सत् स्वरूप, सर्वत्र  व्यापक तुम्हारी ( महः महिमा ) = बहुत भारी महिमा है । हे ( पनिस्तम ) = स्तुति करने योग्यों में सबसे श्रेष्ठ देव ! ( मह्ना ) = अपने महत्व से ही आप ( महान् असि ) = बड़े हो ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - जमदग्नि:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top