Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 277
ऋषिः - देवातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
अ꣣श्वी꣢ र꣣थी꣡ सु꣢रू꣣प꣢꣫ इद्गोमा꣣ꣳ य꣡दि꣢न्द्र ते꣣ स꣡खा꣢ । श्वा꣣त्रभा꣢जा꣣ व꣡य꣢सा सचते꣣ स꣡दा꣢ च꣣न्द्रै꣡र्या꣣ति स꣣भा꣡मु꣢꣯प ॥२७७॥
स्वर सहित पद पाठअ꣣श्वी꣢ । र꣣थी꣢ । सु꣣रूपः꣢ । सु꣣ । रूपः꣢ । इत् । गो꣡मा꣢꣯न् । यत् । इ꣣न्द्र । ते । स꣡खा꣢꣯ । स । खा꣣ । श्वात्रभा꣡जा꣢ । श्वा꣣त्र । भा꣡जा꣢꣯ । व꣡य꣢꣯सा । स꣣चते । स꣡दा꣢꣯ । च꣣न्द्रैः꣢ । या꣣ति । सभा꣢म् । स꣣ । भा꣢म् । उ꣡प꣢꣯ ॥२७७॥
स्वर रहित मन्त्र
अश्वी रथी सुरूप इद्गोमाꣳ यदिन्द्र ते सखा । श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ॥२७७॥
स्वर रहित पद पाठ
अश्वी । रथी । सुरूपः । सु । रूपः । इत् । गोमान् । यत् । इन्द्र । ते । सखा । स । खा । श्वात्रभाजा । श्वात्र । भाजा । वयसा । सचते । सदा । चन्द्रैः । याति । सभाम् । स । भाम् । उप ॥२७७॥
सामवेद - मन्त्र संख्या : 277
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = परमेश्वर ! ( यदा ) = जब ( ते सखा ) = तेरा मित्र ( अश्वी ) = बलवान् प्राण, इन्द्रिय सम्पन्न ( रथी ) = उत्तम देहरूप रथ से युक्त ( सुरूपः ) = उत्तम रुचि या कान्तिमान रूप से युक्त और ( गोमान् इद् ) = उत्तम ज्ञान इन्द्रियों और उत्तम वाणी से युक्त हो जाता है तब वह( सदा ) = नित्य ही ( श्वात्रभाजा ) = धन धान्य से युक्त ( वयसा ) = अपनी आयु से और ( चन्द्रैः ) = आह्नादकारी या चिरकाल तक आनन्दकारी सज्जनों के साथ ( सभाम् ) = तेरे समान कान्ति या सत्संग को ( उपयाति ) = प्राप्त होता है ।
जितेन्दिय ज्ञानी, उत्तम प्रवृत्ति से युक्त पुरुष ही सत्संग से मुक्त हो जाता है। राजा और ईश्वर पक्ष में स्पष्ट है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - देवातिथिः ।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें