Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 282
ऋषिः - मेध्यः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣢न्द्र꣣ ने꣡दी꣢य꣣ ए꣡दि꣢हि मि꣣त꣡मे꣢धाभिरू꣣ति꣡भिः꣢ । आ꣡ शं꣢तम꣣ शं꣡त꣢माभिर꣣भि꣡ष्टि꣢भि꣣रा꣡ स्वा꣢꣯पे꣢꣯ स्वा꣣पि꣡भिः꣢ ॥२८२॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । ने꣡दी꣢꣯यः । आ । इत् । इ꣣हि । मित꣡मे꣢धाभिः । मि꣣त꣢ । मे꣣धाभिः । ऊति꣡भिः꣢ । आ । श꣣न्तम । श꣡न्त꣢꣯माभिः । अ꣣भि꣡ष्टि꣢भिः । आ । स्वा꣢पे । सु । आपे । स्वापि꣡भिः꣢ । सु꣣ । आपि꣡भिः꣢ । ॥२८२॥


स्वर रहित मन्त्र

इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥२८२॥


स्वर रहित पद पाठ

इन्द्र । नेदीयः । आ । इत् । इहि । मितमेधाभिः । मित । मेधाभिः । ऊतिभिः । आ । शन्तम । शन्तमाभिः । अभिष्टिभिः । आ । स्वापे । सु । आपे । स्वापिभिः । सु । आपिभिः । ॥२८२॥

सामवेद - मन्त्र संख्या : 282
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! ( मितमेधाभिः ) = ज्ञानयुक्त  धारणावती बुद्धियों वाली ( ऊतिभिः ) = अपनी रक्षण शक्तियों के साथ तू ( आ एहि इत् ) = हमें प्राप्त हो । हे ( शन्तम ) = सुखकारक ! ( शन्तमाभिः ) = अत्यन्त शान्तिदायक ( अभि ष्टिभिः ) = हमारी सुख कामनाओं सहित और हे ( स्वापे !) = सुख को प्राप्त करने हारे हे सुबन्धो ! ( स्वापिभिः) = सुखदायक शक्तियों द्वारा तू ( आ ) = हमें प्राप्त हो ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वालखिल्या: ।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top