Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 293
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣣म꣡ इन्द्रा꣢꣯य सुन्विरे꣣ सो꣡मा꣢सो꣣ द꣡ध्या꣢शिरः । ता꣡ꣳ आ मदा꣢य वज्रहस्त पी꣣त꣢ये꣣ ह꣡रि꣢भ्यां या꣣ह्यो꣢क꣣ आ꣢ ॥२९३॥

स्वर सहित पद पाठ

इ꣣मे꣢ । इ꣡न्द्रा꣢꣯य । सु꣣न्विरे । सो꣡मा꣢꣯सः । द꣡ध्या꣢꣯शिरः । द꣡धि꣢꣯ । आ꣣शिरः । ता꣢न् । आ । म꣡दा꣢꣯य । व꣣ज्रहस्त । वज्र । हस्त । पीत꣡ये꣢ । ह꣡रि꣢꣯भ्याम् । या꣣हि । ओ꣡कः꣢꣯ । आ । ॥२९३॥


स्वर रहित मन्त्र

इम इन्द्राय सुन्विरे सोमासो दध्याशिरः । ताꣳ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥२९३॥


स्वर रहित पद पाठ

इमे । इन्द्राय । सुन्विरे । सोमासः । दध्याशिरः । दधि । आशिरः । तान् । आ । मदाय । वज्रहस्त । वज्र । हस्त । पीतये । हरिभ्याम् । याहि । ओकः । आ । ॥२९३॥

सामवेद - मन्त्र संख्या : 293
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = ( इमे ) ये ( दध्याशिरः ) = दधि से मिश्रित या ध्यान योग से प्राप्त ( सोमासः ) = सोम, ज्ञान ( इन्द्राय ) = आत्मा के लिये ( सुन्विरे ) = सम्पादित किये हैं, हे ( वज्रहस्त ) = हाथ में ज्ञान रूप वज्र को धारण किये हुए आत्मन् ! ( मदाय ) = अपने अन्तः प्रसन्नता, हर्ष के लिये ( तान् आ पीतये ) = उनको साक्षात् पान करने के लिये ( हरिभ्यां ) = ज्ञान और कर्म या दोनों प्रकार के इन्द्रियों से ( ओक: ) = इस देह में ( आयाहि ) = तू आ ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वसिष्ठ:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top