Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 300
ऋषिः - श्रुष्टिगुः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

क꣣दा꣢ च꣣न꣢ स्त꣣री꣡र꣢सि꣣ ने꣡न्द्र꣢ सश्चसि दा꣣शु꣡षे꣢ । उ꣢पो꣣पे꣡न्नु म꣢꣯घ꣣वन्भू꣢य꣣ इ꣢꣯न्नु ते꣣ दा꣡नं꣢ दे꣣व꣡स्य꣢ पृच्यते ॥३००॥

स्वर सहित पद पाठ

क꣣दा꣢ । च꣣ । न꣢ । स्त꣣रीः꣢ । अ꣣सि । न꣢ । इ꣣न्द्र । सश्चसि । दाशु꣡षे꣢ । उ꣡पो꣢꣯प । उ꣡प꣢꣯ । उ꣣प । इ꣢त् । नु । म꣣घवन् । भू꣡यः꣢꣯ । इत् । नु । ते꣣ । दा꣡न꣢꣯म् । दे꣣व꣡स्य꣢ । पृ꣣च्यते ॥३००॥


स्वर रहित मन्त्र

कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥३००॥


स्वर रहित पद पाठ

कदा । च । न । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे । उपोप । उप । उप । इत् । नु । मघवन् । भूयः । इत् । नु । ते । दानम् । देवस्य । पृच्यते ॥३००॥

सामवेद - मन्त्र संख्या : 300
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = हे आत्मन् ! आप ( कदाचन ) = कभी भी ( स्तरीः न असि ) = हिंसक नहीं हैं । अथवा - आप ( स्तरी:) = मृतवत्सा गौ के समान दूध न देने हारे नहीं है । प्रत्युत, ( दाशुषे सश्चसि ) = दानशील पुरुष को और भी देते हो । हे मघवन् ! ( ते देवस्य ) = तुझ देव का ( दानं ) = दान ( उप-उप इत् नु ) = बराबर समीप ही समीप ( पृच्यते इत् नु ) = प्राप्त होता ही रहता है ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - श्रुष्टिगुः काण्वो ।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top