Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 307
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

आ꣢ त्वा꣣ सो꣡म꣢स्य꣣ ग꣡ल्द꣢या꣣ स꣢दा꣣ या꣡च꣢न्न꣣हं꣡ ज्या꣢ । भू꣡र्णिं꣢ मृ꣣गं꣡ न सव꣢꣯नेषु चुक्रुधं꣣ क꣡ ईशा꣢꣯नं꣣ न या꣢चिषत् ॥३०७॥

स्वर सहित पद पाठ

आ꣢ । त्वा꣣ । सो꣡म꣢꣯स्य । ग꣡ल्द꣢꣯या । स꣣दा꣢꣯ । या꣡च꣢꣯न् । अ꣣हम् । ज्या꣣ । भू꣡र्णि꣢꣯म् । मृ꣣ग꣢म् । न । स꣡व꣢꣯नेषु । चु꣣क्रुधम् । कः꣢ । ई꣡शा꣢꣯नम् । न । या꣣चिषत् ॥३०७॥


स्वर रहित मन्त्र

आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या । भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥३०७॥


स्वर रहित पद पाठ

आ । त्वा । सोमस्य । गल्दया । सदा । याचन् । अहम् । ज्या । भूर्णिम् । मृगम् । न । सवनेषु । चुक्रुधम् । कः । ईशानम् । न । याचिषत् ॥३०७॥

सामवेद - मन्त्र संख्या : 307
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र ! परमेश्वर ( अहं ) = मैं ( ज्या ) = उत्कृष्ट प्रशंसा योग्य ( सोमस्य गल्दया१  ) = सोम की धारारूप वाणी से ( त्वा ) = तुझको ( सदा आ याचन् ) = नित्य प्रार्थना करता हूं। ( सवनेषु ) = यज्ञकर्मों और उपासनाओं में ( मृगं न ) = सिंह के समान दुष्टों पर ( चुक्रुधं ) = क्रोध करते हुए ( भूर्णिम् ) = संसार भर के भरण करने हारे ( ईशानं ) = स्वामी जगदीश्वर की ( कः न ) = कौन नहीं ( याचिषत् ) = प्रार्थना करता । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथिमेध्यातिथी।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - धैवत:। 

इस भाष्य को एडिट करें
Top