Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 308
ऋषिः - देवातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
अ꣡ध्व꣢र्यो द्रा꣣व꣢या꣣ त्व꣢꣫ꣳ सोम꣣मि꣡न्द्रः꣢ पिपासति । उ꣡पो꣢ नू꣣नं꣡ यु꣢युजे꣣ वृ꣡ष꣢णा꣣ ह꣢री꣣ आ꣡ च꣢ जगाम वृत्र꣣हा꣢ ॥३०८॥
स्वर सहित पद पाठअ꣡ध्व꣢꣯र्यो । द्रा꣣व꣡य꣢ । त्वम् । सो꣡म꣢꣯म् । इ꣡न्द्रः꣢꣯ । पि꣣पासति । उ꣡प꣢꣯ । उ꣣ । नून꣢म् । यु꣣युजे । वृ꣡ष꣢꣯णा । हरी꣢꣯इ꣡ति꣢ । आ । च꣣ । जगाम । वृत्रहा꣢ । वृ꣣त्र । हा꣢ ॥३०८॥
स्वर रहित मन्त्र
अध्वर्यो द्रावया त्वꣳ सोममिन्द्रः पिपासति । उपो नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥३०८॥
स्वर रहित पद पाठ
अध्वर्यो । द्रावय । त्वम् । सोमम् । इन्द्रः । पिपासति । उप । उ । नूनम् । युयुजे । वृषणा । हरीइति । आ । च । जगाम । वृत्रहा । वृत्र । हा ॥३०८॥
सामवेद - मन्त्र संख्या : 308
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( अध्वर्यो ) = कभी नष्ट न होने वाले ! अहिंसित ! आत्मस्थित मन ! अहंकार ! ( सोमं ) = सोमरूप आनन्दरस को ( इन्द्रः ) = आत्मा ( पिपासति ) = पान करना चाहता है । ( त्वं सोमं द्रावय ) = तू उस आनन्द रस को चुआ, उत्पन्न कर । ( वृत्रहा ) = विघ्न और तमों के निवारक आत्मा ने ( नूनं ) = निश्चय से ( वृषणा ) = सब काम्य सुखों की वर्षा करने हारे एवं बलवान् ( हरी ) = हरणशील साधन, प्राण और अपान दोनों को ( उप युयुजे ) = जोड़ ही लिया है और वह ( आ जगाम च ) = आभी गया है । साधक अपने अहंकारयुक्त आत्मा से सम्बोधन करता है । देखो प्राणाग्निहोत्र उप० ( ख० ४ ) ' अहंकारोऽध्वर्यु:'
टिप्पणी -
३०८ – 'उपनूनं' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - देवातिथिः।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - धैवत:।
इस भाष्य को एडिट करें