Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 33
ऋषिः - सिन्धुद्वीप आम्बरीषः, त्रित आप्त्यो वा देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
0

शं꣡ नो꣢ दे꣣वी꣢र꣣भि꣡ष्ट꣢ये꣣ शं꣡ नो꣢ भवन्तु पी꣣त꣡ये꣢ । शं꣢꣫ योर꣣भि꣡ स्र꣢वन्तु नः ॥३३॥

स्वर सहित पद पाठ

श꣢म् । नः꣢ । देवीः꣢ । अ꣣भि꣡ष्ट꣢ये । शम् । नः꣣ । भवन्तु । पीत꣡ये꣢ । शम् । योः । अ꣣भि꣢ । स्र꣣वन्तु । नः ॥३३॥


स्वर रहित मन्त्र

शं नो देवीरभिष्टये शं नो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥३३॥


स्वर रहित पद पाठ

शम् । नः । देवीः । अभिष्टये । शम् । नः । भवन्तु । पीतये । शम् । योः । अभि । स्रवन्तु । नः ॥३३॥

सामवेद - मन्त्र संख्या : 33
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 13
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = ( न: ) = हमारे लिये ( देवी: ) = दिव्य गुणों से युक्त जल ( अभिष्टये१   ) = हमारे अभिलषित सुख कार्यों के लिये ( शम् ) = सुखकारी, कल्याणकारी हो । ( नः, पीतये, शम् ) = हमारे पान करने के लिये भी सुखकारी हों  । ( नः ) = हमारे लिये ( शम् ) = कल्याणकारी होकर ही ( अभिस्रवन्तु ) = सब ओर से बहें  और सुखों की वर्षा करें१  ।  
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः -  त्रिशिराः स्त्वाष्ट्र:  सिन्धुद्वीप अम्बरीषः, त्रित आप्त्यो वा । 
छन्द: - गायत्री।
 

इस भाष्य को एडिट करें
Top