Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 333
ऋषिः - भरद्वाजः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
0
त्रा꣣ता꣢र꣣मि꣡न्द्र꣢मवि꣣ता꣢र꣣मि꣢न्द्र꣣ꣳ ह꣡वे꣢हवे सु꣣ह꣢व꣣ꣳ शू꣢र꣣मि꣡न्द्र꣢म् । हु꣣वे꣢꣫ नु श꣣क्रं꣡ पु꣢रुहू꣣त꣡मिन्द्र꣢꣯मि꣣द꣢ꣳ ह꣣वि꣢र्म꣣घ꣡वा꣢ वे꣣त्वि꣡न्द्रः꣢ ॥३३३॥
स्वर सहित पद पाठत्रा꣣ता꣡र꣢म् । इ꣡न्द्र꣢꣯म् । अ꣣विता꣡र꣢म् । इ꣡न्द्र꣢꣯म् । ह꣡वे꣢꣯हवे । ह꣡वे꣢꣯ । ह꣣वे । सुह꣡व꣢म् । सु꣣ । हव꣢꣯म् । शू꣡र꣢꣯म् । इ꣡न्द्र꣢꣯म् । हु꣣वे꣢ । नु । श꣣क्र꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । इ꣡न्द्र꣢꣯म् । इ꣣द꣢म् । ह꣣विः꣢ । म꣣घ꣡वा꣢ । वे꣣तु । इ꣡न्द्रः꣢꣯ ॥३३३॥
स्वर रहित मन्त्र
त्रातारमिन्द्रमवितारमिन्द्रꣳ हवेहवे सुहवꣳ शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूतमिन्द्रमिदꣳ हविर्मघवा वेत्विन्द्रः ॥३३३॥
स्वर रहित पद पाठ
त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेहवे । हवे । हवे । सुहवम् । सु । हवम् । शूरम् । इन्द्रम् । हुवे । नु । शक्रम् । पुरुहूतम् । पुरु । हूतम् । इन्द्रम् । इदम् । हविः । मघवा । वेतु । इन्द्रः ॥३३३॥
सामवेद - मन्त्र संख्या : 333
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( त्रातारम् इन्द्रं ) = अनादि से पालक परमेश्वर को, ( अवितारम् इन्द्रं ) = रक्षक ईश्वर को और यज्ञों, उपासनाओं से ( सुहवं ) = सुख से योग्य, या सुगमता से स्मरण करने योग्य, ( शूरं ) = वीर्यवान् ( इन्द्रं ) = परमात्मा को, ( शक्रं ) = शक्तिमान् ( पुरुहूतं ) = इन्द्रियों या प्रजाओं से पूजित ( इन्द्रं ) = परमात्मा और आत्मा को ( नु ) = ही ( हुवे ) = मैं स्तुति करता हूं । ( इदं हविः ) = इस योग्य स्तुति को ( मघवा ) = वह ऐश्वर्य युक्त प्रभु ( इन्द्रः ) = आत्मा ( वेतु ) = स्वीकार करे ।
टिप्पणी -
३३३ – 'सूरमिन्द्र', 'ह्वयामि शक्रं', 'धात्विन्द्रः', इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मृगो भरद्वाजो वा ।
देवता - इन्द्रः।
छन्दः - त्रिष्टुभ् ।
स्वरः - धैवतः।
इस भाष्य को एडिट करें