Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 332
ऋषिः - अरिष्टनेमिस्तार्क्ष्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

त्य꣢मू꣣ षु꣢ वा꣣जि꣡नं꣢ दे꣣व꣡जू꣢तꣳ सहो꣣वा꣡नं꣢ तरु꣢ता꣢रं꣣ र꣡था꣢नाम् । अ꣡रि꣢ष्टनेमिं पृत꣣ना꣡ज꣢मा꣢शु꣣ꣳ स्व꣣स्त꣢ये꣣ ता꣡र्क्ष्य꣢मि꣣हा꣡ हु꣢वेम ॥३३२॥

स्वर सहित पद पाठ

त्य꣢म् । उ꣣ । सु꣢ । वा꣣जि꣡न꣢म् । दे꣣व꣡जू꣢तम् । दे꣣व꣢ । जू꣣तम् । सहोवा꣡न꣢म् । त꣣रुता꣡र꣢म् । र꣡था꣢꣯नाम् । अ꣡रि꣢꣯ष्टनेमिम् । अ꣡रि꣢꣯ष्ट । ने꣣मिम् । पृतना꣡ज꣢म् । आ꣣शु꣢म् । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । ता꣡र्क्ष्य꣢꣯म् । इ꣣ह꣢ । हु꣣वेम ॥३३२॥


स्वर रहित मन्त्र

त्यमू षु वाजिनं देवजूतꣳ सहोवानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुꣳ स्वस्तये तार्क्ष्यमिहा हुवेम ॥३३२॥


स्वर रहित पद पाठ

त्यम् । उ । सु । वाजिनम् । देवजूतम् । देव । जूतम् । सहोवानम् । तरुतारम् । रथानाम् । अरिष्टनेमिम् । अरिष्ट । नेमिम् । पृतनाजम् । आशुम् । स्वस्तये । सु । अस्तये । तार्क्ष्यम् । इह । हुवेम ॥३३२॥

सामवेद - मन्त्र संख्या : 332
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = हम लोग ( त्यं ) = उस ( वाजिनं ) = ज्ञान, वेग, कर्म से युक्त , ( देबजूतं  ) = देवों, विद्वानों और इन्द्रियों से पूजित, तर्पित, ( सहोवानं ) = सहनशीलता एवं बल से युक्त ( स्थानां तरुतारं ) = इन स्थरूप देहो  या गतिशील नक्षत्रों और ग्रह उपग्रहों को गति तथा परस्पराकर्षण की अद्भुत व्यवस्था द्वारा चलाने हारे, ( अरिष्टनेमिं ) = शुभ मार्ग में सबको नियम में संचालन करने हारे, ( पृतनाजं ) = सब मनुष्य प्रजाओं के भीतर प्रकट होने हारे, ( आशुं ) = सर्वत्र व्यापक या कर्मफल के दाता या भोक्ता  ( तार्क्ष्यम् ) = अत्यन्त वेगवान् या व्यापक परमात्मा और आत्मा का ( इह ) = यहां इस अन्तःकरण में ( आहुवेम ) = आह्वान करते हैं ।  

ऋषि | देवता | छन्द | स्वर -

ऋषिः - अरिष्टनेमिस्तार्क्ष्यः।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् । 

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top