Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 331
ऋषिः - गौरिवीतिः शाक्त्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

च꣣क्रं꣡ यद꣢꣯स्या꣣प्स्वा꣡ निष꣢꣯त्तमु꣣तो꣡ तद꣢꣯स्मै꣣ म꣡ध्विच्च꣢꣯च्छद्यात् । पृ꣣थिव्या꣡मति꣢꣯षितं꣣ य꣢꣫दूधः꣣ प꣢यो꣣ गो꣡ष्वद꣢꣯धा꣣ ओ꣡ष꣢धीषु ॥३३१॥

स्वर सहित पद पाठ

च꣣क्र꣢म् । यत् । अ꣣स्या । अप्सु꣢ । आ । नि꣡ष꣢꣯त्तम् । नि । स꣣त्तम्। उत । उ । तत् । अ꣣स्मै । म꣡धु꣢꣯ । इत् । च꣣च्छद्यात् । पृथिव्या꣢म् । अ꣡ति꣢꣯षितम् । अ꣡ति꣢꣯ । सि꣣तम् । य꣢त् । ऊधरि꣡ति꣢ । प꣡यः꣢꣯ । गो꣡षु꣢꣯ । अ꣡द꣢꣯धाः । ओ꣡ष꣢꣯धीषु । ओ꣡ष꣢꣯ । धी꣣षु ॥३३१॥


स्वर रहित मन्त्र

चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् । पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥३३१॥


स्वर रहित पद पाठ

चक्रम् । यत् । अस्या । अप्सु । आ । निषत्तम् । नि । सत्तम्। उत । उ । तत् । अस्मै । मधु । इत् । चच्छद्यात् । पृथिव्याम् । अतिषितम् । अति । सितम् । यत् । ऊधरिति । पयः । गोषु । अदधाः । ओषधीषु । ओष । धीषु ॥३३१॥

सामवेद - मन्त्र संख्या : 331
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = ( अस्य ) = इस परमेश्वर का ( यद् ) = जो ( चक्रं ) = सृष्टिक्रम ( अप्सु ) = प्रजाओं में ( आनिषत्तम् ) = विद्यमान है। ( उत उ ) = और ( अस्मै ) = इस सृष्टिचक्र के लिये ( मधु इत् ) = विशेष मधुर, अन्नादि जीवनरस को ही ( चच्छद्यात् ) = गुप्तरूप से रखता है और ( यद् ) = जो ( ऊधः ) = ऊपर उठा हुआ रस का भण्डार, समुद्र, मेघ और पर्वत ( पृथिव्यां ) = इस पृथिवी पर ( अति-सितं ) = खूब बलपूर्वक बंधा हुआ है उससे ही वह । ( गोषु ) = गौऔं में और ( ओषधीषु ) = ओषधियों में ( पय:) = पान करने योग्य रसको ( अदधा: ) = आधान करता है ।

अन्न से प्राणिगण, मेघों से अन्न, यज्ञ से मेघ, कर्म से यज्ञ,ब्रह्म से कर्म, अक्षर से ब्रह्म, ऐसा 'चक्र' है, देखो ( गी० अ० ३ ।  १४, १५ )

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - गौरिवीतिः।

देवता - इन्द्रः।

छन्दः - त्रिपदा विराट् त्रिष्टुभ् ।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top