Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 338
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣡न्द्रा꣢पर्वता बृह꣣ता꣡ रथे꣢꣯न वा꣣मी꣢꣫रिष꣣ आ꣡ व꣢हतꣳ सु꣣वी꣡राः꣢ । वी꣣त꣢ꣳ ह꣣व्या꣡न्य꣢ध्व꣣रे꣡षु꣢ देवा꣣ व꣡र्धे꣢थां गी꣣र्भी꣡रिड꣢꣯या꣣ म꣡द꣢न्ता ॥३३८॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯पर्वता । बृ꣣हता꣢ । र꣡थे꣢꣯न । वा꣣मीः꣢ । इ꣡षः꣢ । आ । व꣣हतम् । सुवी꣡राः꣢ । सु꣣ । वी꣡राः꣢꣯ । वी꣣त꣢म् । ह꣣व्या꣡नि꣢ । अ꣣ध्वरे꣡षु꣢ । दे꣣वा । व꣡र्धे꣢꣯थाम् । गी꣣र्भिः꣢ । इ꣡ड꣢꣯या । म꣡द꣢꣯न्ता ॥३३८॥


स्वर रहित मन्त्र

इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतꣳ सुवीराः । वीतꣳ हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता ॥३३८॥


स्वर रहित पद पाठ

इन्द्रापर्वता । बृहता । रथेन । वामीः । इषः । आ । वहतम् । सुवीराः । सु । वीराः । वीतम् । हव्यानि । अध्वरेषु । देवा । वर्धेथाम् । गीर्भिः । इडया । मदन्ता ॥३३८॥

सामवेद - मन्त्र संख्या : 338
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! और हे ( पर्वत ) = सबको पूरण, पालन और तृप्त करने हारे परमेश्वर ! आप दोनों ( बृहता रथेन ) = बड़े रथ या रमण साधन के द्वारा ( सुवीराः ) = उत्तम वीर्यसम्पादक या उत्तम सन्तानजनक, ( वामी: ) = मनोहर ( इष: ) = अन्नादि भोग्य पदार्थ ( आवहतं ) = प्राप्त कराओ । हे ( देवा ) = दोनों दानशील देवो ! ( अध्वरेषु ) = यज्ञ आदि हिंसारहित जीवोपकारी कार्यों में ( हव्यानि ) = आदान योग्य पदार्थों को ( वीतं ) = स्वीकार करो । ( गीर्भिः ) = वेदवाणियों द्वारा और ( इढया ) = अन्न के उत्तम अंशों से ( मदन्ता ) = प्रसन्न, तृप्त होते हुए ( वर्धेथां) = पुष्ट होओ । अध्यात्म पक्ष में इन्द्र=आत्मा और पर्वत=शरीर, आधिभौतिक में इन्द्र = सूर्य, पर्वत =मेघ या विद्युत् और पर्वत ।
 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - विश्वामित्र:।

देवता - पर्वतेन्द्रौ । 

छन्दः - त्रिष्टुभ् । 

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top