Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 337
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

यं꣢ वृ꣣त्रे꣡षु꣢ क्षि꣣त꣢य꣣ स्प꣡र्ध꣢माना꣣ यं꣢ यु꣣क्ते꣡षु꣢ तु꣣र꣡य꣢न्तो ह꣡व꣢न्ते । य꣡ꣳ शूर꣢꣯सातौ꣣ य꣢म꣣पा꣡मुप꣢꣯ज्म꣣न्यं꣡ विप्रा꣢꣯सो वा꣣ज꣡य꣢न्ते꣣ स꣡ इन्द्रः꣢꣯ ॥३३७

स्वर सहित पद पाठ

य꣢म् । वृ꣣त्रे꣡षु꣢ । क्षि꣣त꣡यः꣣ । स्प꣡र्ध꣢꣯मानाः । यम् । यु꣣क्ते꣡षु꣢ । तु꣣र꣡य꣢न्तः । ह꣡व꣢꣯न्ते । यम् । शू꣡र꣢꣯सातौ । शू꣡र꣢꣯ । सा꣣तौ । य꣢म् । अ꣣पा꣢म् । उ꣡प꣢꣯ज्मन् । उ꣡प꣢꣯ । ज्म꣣न् । य꣢म् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । वाज꣡य꣢न्ते । सः । इ꣡न्द्रः꣢꣯ ॥३३७॥


स्वर रहित मन्त्र

यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते । यꣳ शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ॥३३७


स्वर रहित पद पाठ

यम् । वृत्रेषु । क्षितयः । स्पर्धमानाः । यम् । युक्तेषु । तुरयन्तः । हवन्ते । यम् । शूरसातौ । शूर । सातौ । यम् । अपाम् । उपज्मन् । उप । ज्मन् । यम् । विप्रासः । वि । प्रासः । वाजयन्ते । सः । इन्द्रः ॥३३७॥

सामवेद - मन्त्र संख्या : 337
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( यं ) = जिसको ( वृत्रेषु ) = उपद्रव और विप्लवों के अवसर पर या ज्ञान के आवरण करनेहारे कारणों के उपस्थित होने पर ( क्षितय:) = देश निवासी प्रजाएं और देह की इन्द्रियां ( स्पर्द्धमानाः ) = एक दूसरे से बढ़ने की इच्छा करने हारी ( हवन्ते ) = स्तुति करती हैं, ( यं ) = जिसको ( युक्तेषु ) = संग्रामों में या योगक्रियाओं में योगरत पुरुषों के बीच ( तुर यन्तः ) = परस्पर हिंसा करते हुए या व्युत्थान दशाओं पर विक्षेपों  पर विजय करते हुए साधक ( हवन्ते ) = स्मरण करते हैं । ( यं शूरसातौ ) = जिसे शूरवीरों के संग्राम में स्मरण किया जाता है । ( यम् अपाम् ) = जिस को प्रजाओं के बीच में पुकारा जाता है और ( यम् उपज्मन् ) = जिसको भूमि पर अन्न आदि लाभ के लिये याद किया जाता है और ( यं विप्रासः ) = जिसको ज्ञान के अभिलाषी विद्वान् लोग ( वाजयन्ते ) = स्तुति करते है ( स इन्द्रः ) = वह 'इन्द्र' है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वामदेव:।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् । 

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top