Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 345
ऋषिः - अत्रिर्भौमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

य꣡दि꣢न्द्र चित्र म इ꣣ह꣢꣫ नास्ति꣣ त्वा꣡दा꣢तमद्रिवः । रा꣡ध꣣स्त꣡न्नो꣢ विदद्वस उभयाह꣣स्त्या꣡ भ꣢र ॥३४५॥

स्वर सहित पद पाठ

य꣢त् । इ꣣न्द्र । चित्र । मे । इह꣢ । न । अ꣡स्ति꣢ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । अद्रिवः । अ । द्रिवः । रा꣡धः꣢꣯ । तत् । नः꣣ । विदद्वसो । विदत् । वसो । उभयाहस्ति꣢ । आ । भ꣣र ॥३४५॥


स्वर रहित मन्त्र

यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥३४५॥


स्वर रहित पद पाठ

यत् । इन्द्र । चित्र । मे । इह । न । अस्ति । त्वादातम् । त्वा । दातम् । अद्रिवः । अ । द्रिवः । राधः । तत् । नः । विदद्वसो । विदत् । वसो । उभयाहस्ति । आ । भर ॥३४५॥

सामवेद - मन्त्र संख्या : 345
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = हे अद्रिवः ! सब अन्धकारों को दूर करनेहारे इन्द्र ! ( मे ) = मेरा ( इह ) = इस संसार में ( यद् ) = जो ( त्वादातं ) = तेरे से दानरूप में प्राप्त करने योग्य ( नास्ति ) = नहीं हुआ है ( तद् राधः ) = वह धन या सिद्धि हे ( चित्र ) = पूजनीय ! हे ( विदद्वसो ) = विद्वानों के एकमात्र प्राणस्वरूप ! ( नः ) = हमें ( उभया हस्त्या भर ) = दोनों हाथों से, दिल खोलकर दे ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - अत्रि:।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् । 

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top