Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 344
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣣म꣡मि꣢न्द्र सु꣣तं꣡ पि꣢ब꣣ ज्ये꣢ष्ठ꣣म꣡म꣢र्त्यं꣣ म꣡द꣢म् । शु꣣क्र꣡स्य꣢ त्वा꣣꣬भ्य꣢꣯क्षर꣣न्धा꣡रा꣢ ऋ꣣त꣢स्य꣣ सा꣡द꣢ने ॥३४४॥

स्वर सहित पद पाठ

इ꣣म꣢म् । इ꣣न्द्र । सुत꣢म् । पि꣣ब । ज्ये꣡ष्ठ꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । म꣡द꣢꣯म् । शु꣣क्र꣡स्य꣢ । त्वा꣣ । अभि꣢ । अ꣣क्षरन् । धा꣡राः꣢꣯ । ऋ꣣त꣡स्य꣢ । सा꣡द꣢꣯ने ॥३४४॥


स्वर रहित मन्त्र

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥३४४॥


स्वर रहित पद पाठ

इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । अ । मर्त्यम् । मदम् । शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सादने ॥३४४॥

सामवेद - मन्त्र संख्या : 344
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र ! ( इमं ) = इस ( अमर्त्यं  ) = मरणधर्मा पुरुषों को प्राप्तः न होने वाले, या कभी नष्ट न होने वाले, दिव्य, ( ज्येष्टं ) = सब से उत्कृष्ट, ( मदं ) = आनन्दस्वरूप, ( सुतं ) = योगज ज्ञानसम्पन्न रस को ( पिब ) = पान कर ।  ( ऋतस्य ) = सत्य ज्ञान के ( सादने ) = उत्पन्न होने की स्थिति में ( शुक्रस्य  ) = शुद्धस्वरूप, शुक्र, कान्ति की ( धारा: ) = धारणाशक्ति, धारा या प्रवाह ( वा ) = तेरे प्रति ( अभि अक्षरन् ) = बहते हैं।

      पतंजलि ने योगसूत्र में स्पष्ट लिखा है – 'निर्विचारवैशारद्यै अध्यात्मप्रसाद:' ।  जिस पर व्यासदेव ने लिखा है "अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यं  ।  यदा निर्विचारस्य समाधिवैशारद्यमिदं जायते तदा योगिनो भवति  अध्यात्मप्रसादः ।  भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः' । ऋतंभरा तत्र प्रज्ञा । ( पात० सू० ) तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या 'ऋतंभरा' इति संज्ञा भवति । अन्वर्था च सा । नच तत्र विपर्यासज्ञानगन्धोऽपि ॥” इसी प्रकार ऐतरेय उप० में भी लिखा है । अर्थात् निर्मल चित्त  होजाने पर स्वच्छ स्थिति प्रवाह होजाता है तब योगी के सत्यज्ञान का प्रज्ञा नयन खुल जाता है ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - गोतम:।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् ।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top