Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 343
ऋषिः - जेता माधुच्छन्दसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢ । र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥३४३॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । वि꣡श्वाः꣢ । अ꣣वीवृधन् । समुद्र꣡व्य꣢चसम् । स꣣मुद्र꣢ । व्य꣣चसम् । गि꣡रः꣢꣯ । र꣣थी꣡त꣢मम् । र꣣थी꣡नाम् । वा꣡जा꣢꣯नाम् । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । प꣡ति꣢꣯म् ॥३४३॥


स्वर रहित मन्त्र

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥३४३॥


स्वर रहित पद पाठ

इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रव्यचसम् । समुद्र । व्यचसम् । गिरः । रथीतमम् । रथीनाम् । वाजानाम् । सत्पतिम् । सत् । पतिम् । पतिम् ॥३४३॥

सामवेद - मन्त्र संख्या : 343
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = ( विश्वाः गिरः ) = समस्त वेदवाणियां ( समुद्रव्यचसं ) = आकाश के समान सर्वत्र व्यापक, ( रथीनां स्थीतमम् ) = महारथियों में सर्वश्रेष्ठ महारथी के समान देहधारियों में सब से विराड् देह, ब्रह्माण्ड को धारण करनेहारे, सबके प्रेरक, ( वाजानां ) = सब ज्ञानवान् पुरुषों के ( सत्पति ) = सच्चे स्वामी, या सज्जनों के पालक और ( पतिं  ) = सबके पालक ( इन्द्रं ) = परमेश्वर को ( अवीवृधन् ) = बड़ा कहती हैं, उसकी महिमा को बढ़ाती हैं ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - जेता माधुच्छन्दसः।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् । 

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top