Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 342
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

गा꣡य꣢न्ति त्वा गाय꣣त्रि꣡णोऽर्च꣢꣯न्त्य꣣र्क꣢म꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡ण꣢स्त्वा शतक्रत꣣ उ꣢द्व꣣ꣳश꣡मि꣢व येमिरे ॥३४२॥

स्वर सहित पद पाठ

गा꣡य꣢꣯न्ति । त्वा꣣ । गायत्रि꣡णः꣢ । अ꣡र्च꣢꣯न्ति । अ꣣र्क꣢म् । अ꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡णः꣢ । त्वा꣣ । शतक्रतो । शत । क्रतो । उ꣢त् । वँ꣣श꣢म् । इ꣣व । येमिरे ॥३४२॥


स्वर रहित मन्त्र

गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वꣳशमिव येमिरे ॥३४२॥


स्वर रहित पद पाठ

गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः । ब्रह्माणः । त्वा । शतक्रतो । शत । क्रतो । उत् । वँशम् । इव । येमिरे ॥३४२॥

सामवेद - मन्त्र संख्या : 342
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = हे शतक्रतो ! ( त्वा ) = तुझको ( गायत्रिणः ) = गान करने हारे उद्गाता, सामगायक ( गायन्ति ) = गान करते हैं । ( अर्किणः ) = ऋग्वेदी विद्वान् ( त्वा अर्चन्ति ) = वेदमन्त्रों द्वारा तेरे गुणगान करते हैं । ( ब्रह्माणः ) = और अथर्ववेद या चारों वेदों के विद्वान् ब्रह्मा लोग ( त्वा ) = तुझको ( वंशम् इव ) = अपने वंशधर, प्रथम पुरुषा के समान ( उद् येमिरे ) = उच्चकोटि पर मानते हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मधुच्छन्दा:।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् । 

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top