Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 341
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

को꣢ अ꣣द्य꣡ यु꣢ङ्क्ते धु꣣रि꣢꣫ गा ऋ꣣त꣢स्य꣣ शि꣡मी꣢वतो भा꣣मि꣡नो꣢ दुर्हृणा꣣यू꣢न् । आ꣣स꣡न्ने꣢षामप्सु꣣वा꣡हो꣢ मयो꣣भू꣡न्य ए꣢꣯षां भृ꣣त्या꣢मृ꣣ण꣢ध꣣त्स꣡ जी꣢वात् ॥३४१॥

स्वर सहित पद पाठ

कः꣢ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । यु꣣ङ्क्ते । धुरि꣢ । गाः । ऋ꣣त꣡स्य꣢ । शि꣡मी꣢꣯वतः । भा꣣मि꣡नः꣢ । दु꣣र्हृणायू꣢न् । दुः꣣ । हृणायू꣢न् । आ꣣स꣢न् । ए꣣षाम् । अप्सुवा꣡हः꣢ । अ꣣प्सु । वा꣡हः꣢꣯ । म꣣योभू꣢न् । म꣣यः । भू꣢न् । यः । ए꣣षाम् । भृत्या꣢म् । ऋ꣣ण꣡ध꣢त् । सः । जी꣣वात् ॥३४१॥


स्वर रहित मन्त्र

को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥३४१॥


स्वर रहित पद पाठ

कः । अद्य । अ । द्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमीवतः । भामिनः । दुर्हृणायून् । दुः । हृणायून् । आसन् । एषाम् । अप्सुवाहः । अप्सु । वाहः । मयोभून् । मयः । भून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥३४१॥

सामवेद - मन्त्र संख्या : 341
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( अद्य ) = वर्त्तमान में ( ऋतस्य ) = इस गतिमान् जीवित देहरूप रथ के ( धुरि ) = धुरा में ( शिमीवतः ) = कामना करने हारे ( भामिनः ) = आवेश से युक्त, ( दुः-हृणायुन् ) = दुःशील ( अप्सुवाहः ) = अपने अभिलाषित पदार्थों में शरीर को लेजाने वाले ( मयोभून् ) = सुख उत्पन्न करने हारे ( गाः ) = बैलों के समान, इन्द्रियों को ( कः ) = कौन ( युंक्ते ) = लगाता है ? ( एषां आसन् ) = इनके मुख में ( यः ) = जो ( एषां ) = इनकी ( भृत्यां ) = भरण पोषण सामग्री को ( ऋणधत् ) = उत्तम रूप से देता है और उनका पालन पोषण करता है ( सः ) = वह ही ( जीवात् ) = जीवन धारण करता है ।


 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - गोतम:।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ्।

स्वरः - धैवतः

इस भाष्य को एडिट करें
Top