Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 358
ऋषिः - वामदेवो गौतमः देवता - दधिक्रा छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

द꣣धिक्रा꣡व्णो꣢ अकारिषं जि꣣ष्णो꣡रश्व꣢꣯स्य वा꣣जि꣡नः꣢ । सु꣣रभि꣢ नो꣣ मु꣡खा꣢ कर꣣त्प्र꣢ न꣣ आ꣡यू꣢ꣳषि तारिषत् ॥३५८॥

स्वर सहित पद पाठ

द꣣धिक्रा꣡व्णः꣢ । द꣣धि । क्रा꣡व्णः꣢꣯ । अ꣣कारिषम् । जिष्णोः꣢ । अ꣡श्व꣢꣯स्य । वा꣣जि꣡नः꣢ । सु꣣रभि꣢ । सु꣣ । रभि꣢ । नः꣣ । मु꣡खा꣢꣯ । मु । खा꣣ । करत् । प्र꣢ । नः꣢ । आ꣡यूँ꣢꣯षि । ता꣣रिषत् ॥३५८॥


स्वर रहित मन्त्र

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र न आयूꣳषि तारिषत् ॥३५८॥


स्वर रहित पद पाठ

दधिक्राव्णः । दधि । क्राव्णः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः । सुरभि । सु । रभि । नः । मुखा । मु । खा । करत् । प्र । नः । आयूँषि । तारिषत् ॥३५८॥

सामवेद - मन्त्र संख्या : 358
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = ( जिष्णो: ) = सब पर विजय प्राप्त करने हारे ( वाजिन ) = बलवान् ( अश्वस्य ) = सर्वव्यापक, ( दधिकाव्णः ) = शरीर को धारण करके योनि से योनि में गति करने हारे आत्मा , अथवा ब्रह्माण्ड भर को स्वयं धारण करके चलाने हारे परमेश्वर का ( अकारिषं ) = मैं वर्णन करता हूं । वह ( नः ) = हमारे ( मुखा ) = रूपादि विषयों को भीतर लेने वाले मुख, इन्द्रियों को ( सुरभि ) = उत्तम रूप से कार्य करने हारे, बलवान् कार्य निपुण, ( करत्  ) = करे और ( नः आयूंषि ) = हमारे जीवनों को ( प्र तारिषत् ) = तार दे, कृतार्थ करे, बढ़ावे ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वामदेव:।

देवता - दधिक्रावा ।

छन्दः - अनुष्टुभ् ।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top