Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 365
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

स꣢ घा꣣ य꣡स्ते꣢ दि꣣वो꣡ नरो꣢꣯ धि꣣या꣡ मर्त꣢꣯स्य꣣ श꣡म꣢तः । ऊ꣣ती꣡ स बृ꣢꣯ह꣣तो꣢ दि꣣वो꣢ द्वि꣣षो꣢꣫ अꣳहो꣣ न꣡ त꣢रति ॥३६५॥

स्वर सहित पद पाठ

सः꣢ । घ꣣ । यः꣢ । ते꣣ । दिवः꣢ । न꣡रः꣢꣯ । धि꣣या꣢ । म꣡र्त꣢꣯स्य । श꣡म꣢꣯तः । ऊ꣣ती꣢ । सः । बृ꣣हतः꣢ । दि꣣वः꣢ । द्वि꣣षः꣢ । अँ꣡हः꣢꣯ । न । त꣣रति ॥३६५॥


स्वर रहित मन्त्र

स घा यस्ते दिवो नरो धिया मर्तस्य शमतः । ऊती स बृहतो दिवो द्विषो अꣳहो न तरति ॥३६५॥


स्वर रहित पद पाठ

सः । घ । यः । ते । दिवः । नरः । धिया । मर्तस्य । शमतः । ऊती । सः । बृहतः । दिवः । द्विषः । अँहः । न । तरति ॥३६५॥

सामवेद - मन्त्र संख्या : 365
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = हे ईश्वर ! ( यः ) = जो ( दिवो नरः ) = द्यौलोक नेता, सूर्य के समान ज्ञान से प्रकाशमान पुरुष ( ते ) = आपके ( घिया ) = ध्यान करने से ( शमतः ) = शान्तवृत्ति ( मर्तस्य ) = पुरुष के ( स घा  ) = अनुकूल व्यवहार करता है ( सः ) = वह ( बृहतो दिवः ) = महान् दिव्यस्वरूप, परम पुरुषरूप आपकी ( ऊती ) = रक्षा में ही ( द्विषः ) = अपने आगे आने वाले सब अप्रिय पदार्थों को ( अंह: न ) = पाप के समान ( तरति ) = पारकर जाता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाज:।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् ।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top