Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 366
ऋषिः - अत्रिर्भौमः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
0
वि꣣भो꣡ष्ट꣢ इन्द्र꣣ रा꣡ध꣢सो वि꣣भ्वी꣢ रा꣣तिः꣡ श꣢तक्रतो । अ꣡था꣢ नो विश्वचर्षणे द्यु꣣म्न꣡ꣳ सु꣢दत्र मꣳहय ॥३६६॥
स्वर सहित पद पाठवि꣣भोः꣢ । वि꣣ । भोः꣢ । ते꣣ । इन्द्र । रा꣡ध꣢꣯सः । वि꣣भ्वी꣢ । वि । भ्वी꣢ । रा꣣तिः꣢ । श꣣तक्रतो । शत । क्रतो । अ꣡थ꣢꣯ । नः꣣ । विश्वचर्षणे । विश्व । चर्षणे । द्युम्न꣢म् । सु꣣दत्र । सु । दत्र । मँहय ॥३६६॥
स्वर रहित मन्त्र
विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । अथा नो विश्वचर्षणे द्युम्नꣳ सुदत्र मꣳहय ॥३६६॥
स्वर रहित पद पाठ
विभोः । वि । भोः । ते । इन्द्र । राधसः । विभ्वी । वि । भ्वी । रातिः । शतक्रतो । शत । क्रतो । अथ । नः । विश्वचर्षणे । विश्व । चर्षणे । द्युम्नम् । सुदत्र । सु । दत्र । मँहय ॥३६६॥
सामवेद - मन्त्र संख्या : 366
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = आत्मन् ! ( विभोः ) = नाना सामर्थ्यवान् ( ते ) = तेरे ( राधसः ) = धन की ( रातिः विभ्वी ) = दानराशि बढ़ी भारी है । हे ( शतक्रतो ) = सैकड़ों ज्ञानों और कर्मों से सम्पन्न ! हे ( विश्वचर्षणे ) = समस्त संसार के द्रष्टः ! हे ( सुदत्र ) = उत्तम दाता ! ( नः ) = हमें भी ( घुम्नं ) = उत्तम धन ( मंहर्य ) = दान करो ।
यजु० अ० ३० में इस विचित्र धन का विभाग दर्शनीय है
टिप्पणी -
३६६- 'द्युम्ना सुक्ष्त्र ' इति ऋ ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अत्रि:।
देवता - इन्द्रः।
छन्दः - अनुष्टुभ् ।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें