Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 392
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
0

य꣢स्य꣣ त्य꣡च्छम्ब꣢꣯रं꣣ म꣢दे꣣ दि꣡वो꣢दासाय र꣣न्ध꣡य꣢न् । अ꣣य꣡ꣳ स सोम꣢꣯ इन्द्र ते सु꣣तः꣡ पिब꣢꣯ ॥३९२॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । त्यत् । शं꣡ब꣢꣯रम् । शम् । ब꣣रम् । म꣡दे꣢ । दि꣡वो꣢꣯दासाय । दि꣡वः꣢꣯ । दा꣣साय । रन्ध꣡य꣢न् । अ꣣य꣢म् । सः । सो꣡मः꣢ । इ꣣न्द्र । ते । सुतः꣢ । पि꣡ब꣢꣯ ॥३९२॥


स्वर रहित मन्त्र

यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । अयꣳ स सोम इन्द्र ते सुतः पिब ॥३९२॥


स्वर रहित पद पाठ

यस्य । त्यत् । शंबरम् । शम् । बरम् । मदे । दिवोदासाय । दिवः । दासाय । रन्धयन् । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥३९२॥

सामवेद - मन्त्र संख्या : 392
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = ( यस्य मदे ) = जिसके तृप्तिकारक प्रसाद और आनन्द स्वरूप ( दिवोदासाय ) = प्रकाश के आश्रयस्थान सूर्य, ऋदित्य ब्रह्मचारी के लिये ( त्यत् शम्बरं ) = उस शान्तिवर्षक मेघ या धर्ममेघस्थ आत्मा के स्वरूप को ( रन्धयन् ) = साधता हुआ, हे ( इन्द्र ) = परमेश्वर ! ( सः सोमः ) = वह सोम, साधकं योगी ओषधिरस के समान ( ते ) = तेरी प्राप्ति के लिये ( अयं ) = वह ( सुतः ) = तैयार हुआ है ।  तू उसे ( पिब  ) = पान कर, अपने शरण में ले, स्वीकार कर । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाज:।

देवता - इन्द्रः।

छन्दः - उष्णिक्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top