Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 392
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
0
य꣢स्य꣣ त्य꣡च्छम्ब꣢꣯रं꣣ म꣢दे꣣ दि꣡वो꣢दासाय र꣣न्ध꣡य꣢न् । अ꣣य꣡ꣳ स सोम꣢꣯ इन्द्र ते सु꣣तः꣡ पिब꣢꣯ ॥३९२॥
स्वर सहित पद पाठय꣡स्य꣢꣯ । त्यत् । शं꣡ब꣢꣯रम् । शम् । ब꣣रम् । म꣡दे꣢ । दि꣡वो꣢꣯दासाय । दि꣡वः꣢꣯ । दा꣣साय । रन्ध꣡य꣢न् । अ꣣य꣢म् । सः । सो꣡मः꣢ । इ꣣न्द्र । ते । सुतः꣢ । पि꣡ब꣢꣯ ॥३९२॥
स्वर रहित मन्त्र
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । अयꣳ स सोम इन्द्र ते सुतः पिब ॥३९२॥
स्वर रहित पद पाठ
यस्य । त्यत् । शंबरम् । शम् । बरम् । मदे । दिवोदासाय । दिवः । दासाय । रन्धयन् । अयम् । सः । सोमः । इन्द्र । ते । सुतः । पिब ॥३९२॥
सामवेद - मन्त्र संख्या : 392
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( यस्य मदे ) = जिसके तृप्तिकारक प्रसाद और आनन्द स्वरूप ( दिवोदासाय ) = प्रकाश के आश्रयस्थान सूर्य, ऋदित्य ब्रह्मचारी के लिये ( त्यत् शम्बरं ) = उस शान्तिवर्षक मेघ या धर्ममेघस्थ आत्मा के स्वरूप को ( रन्धयन् ) = साधता हुआ, हे ( इन्द्र ) = परमेश्वर ! ( सः सोमः ) = वह सोम, साधकं योगी ओषधिरस के समान ( ते ) = तेरी प्राप्ति के लिये ( अयं ) = वह ( सुतः ) = तैयार हुआ है । तू उसे ( पिब ) = पान कर, अपने शरण में ले, स्वीकार कर ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भरद्वाज:।
देवता - इन्द्रः।
छन्दः - उष्णिक्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें