Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 422
ऋषिः - विमद ऐन्द्रः
देवता - सोमः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
भ꣣द्रं꣢ नो꣣ अ꣡पि꣢ वातय꣣ म꣢नो꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । अ꣡था꣢ ते स꣣ख्ये꣡ अन्ध꣢꣯सो꣣ वि꣢ वो꣣ म꣢दे꣣ र꣢णा꣣ गा꣢वो꣣ न꣡ यव꣢꣯से꣣ वि꣡व꣢क्षसे ॥४२२॥
स्वर सहित पद पाठभ꣣द्र꣢म् । नः꣣ । अ꣡पि꣢꣯ । वा꣣तय । म꣡नः꣢꣯ । द꣡क्ष꣢꣯म् । उ꣣त꣢ । क्र꣡तु꣢꣯म् । अ꣡थ꣢꣯ । ते꣣ । सख्ये꣢ । स꣣ । ख्ये꣢ । अ꣡न्ध꣢꣯सः । वि । वः꣣ । म꣡दे꣢꣯ । र꣡ण꣢꣯ । गा꣡वः꣢꣯ । न । य꣡व꣢꣯से । वि꣡व꣢꣯क्षसे ॥४२२॥
स्वर रहित मन्त्र
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥४२२॥
स्वर रहित पद पाठ
भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् । अथ । ते । सख्ये । स । ख्ये । अन्धसः । वि । वः । मदे । रण । गावः । न । यवसे । विवक्षसे ॥४२२॥
सामवेद - मन्त्र संख्या : 422
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे परमेश्वर ! ( विवक्षसे ) = आप महान् हो । आप ( नः ) = हमारे ( मनः ) = मन और ( दक्षम् ) = आत्मा या बल को ( उत ) = और ( क्रतुम् ) = कर्म को ( भद्रं ) = कल्याण के प्रति ( अपि वातय ) = प्रेरित करो। ( अथा ) = और ( ते ) = तुझ ( अन्धसः ) = अन्धकार को दूर करने और प्राण धारण करानेहारे प्रभु के ( मदे ) = हर्षकारी ( सख्ये ) = प्रेम में हमें ( यवसे ) = घास के प्रेम में ( रणा गावो न ) = आनन्द प्रसन्न गौवों के समान ( विवः ) = स्वीकार करो, अपनाओ ।
टिप्पणी -
४२२–‘रणन् गावो’ इतिपाठः, ऋ० । ऋग्वेदे (१० । २० । ५) इत्यत्र ‘भद्रा' दि ‘मनो'न्तः पाठ एव केवलम् ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विमद ऐन्द्रः प्रजापत्यो वा वसुकृद् वासुक्रो वा ।
देवता - सोमः।
छन्दः - पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें