Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 427
ऋषिः - ऋण0त्रसदस्यू
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
प꣢रि꣣ प्र꣢ ध꣣न्वे꣡न्द्रा꣢य सोम स्वा꣣दु꣢र्मि꣣त्रा꣡य꣢ पू꣣ष्णे꣡ भगा꣢꣯य ॥४२७॥
स्वर सहित पद पाठप꣡रि꣢꣯ । प्र । ध꣣न्व । इ꣡न्द्रा꣢꣯य । सो꣣म । स्वादुः꣢ । मि꣣त्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । पू꣣ष्णे꣢ । भ꣡गा꣢꣯य ॥४२७॥
स्वर रहित मन्त्र
परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥४२७॥
स्वर रहित पद पाठ
परि । प्र । धन्व । इन्द्राय । सोम । स्वादुः । मित्राय । मि । त्राय । पूष्णे । भगाय ॥४२७॥
सामवेद - मन्त्र संख्या : 427
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = आनन्दरस को बहाने वाले, सब दुःखों के ओषधिरूप परमरस स्वरूप ऐश्वर्यवन् ! ( स्वादुः ) = ओषधिरस के समान परम आनन्ददायक आप ( मित्राय ) = सबको स्नेह करनेहारे ( पृष्णे ) = सब को पोषण करनेहार ( भगाय ) = सबके भजन, सेवन करने योग्य ( इन्द्राय ) = उस ऐश्वर्य के इच्छुक जीव के लिये ( परि प्र धन्व१ ) = चारों और उत्तमरूप से गति कर बहो ।
टिप्पणी -
१. धन्वतिगतिकर्मा, ( नि० ) रिवि रवि धवि गत्यर्थाः । भ्वा० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - ऐश्वरा धिष्ण्या अग्नयः।
देवता - पवमानः।
छन्दः - द्विपदा पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें