Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 445
ऋषिः - त्रसदस्युः देवता - इन्द्रः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣡र्च꣢न्त्य꣣र्कं꣢ म꣣रु꣡तः꣢ स्व꣣र्का꣡ आ स्तो꣢꣯भति श्रु꣣तो꣢꣫ युवा꣣ स꣡ इन्द्रः꣢꣯ ॥४४५॥

स्वर सहित पद पाठ

अ꣡र्च꣢꣯न्ति । अ꣣र्कं꣢ । म꣣रु꣡तः꣢ । स्व꣣र्काः꣢ । सु꣣ । अर्काः꣢ । आ । स्तो꣣भति । श्रुतः꣢ । यु꣡वा꣢꣯ । सः । इ꣡न्द्रः꣢꣯ ॥४४५॥


स्वर रहित मन्त्र

अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥४४५॥


स्वर रहित पद पाठ

अर्चन्ति । अर्कं । मरुतः । स्वर्काः । सु । अर्काः । आ । स्तोभति । श्रुतः । युवा । सः । इन्द्रः ॥४४५॥

सामवेद - मन्त्र संख्या : 445
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = ( स्वर्का: ) = उत्तम कान्तिसम्पन्न ज्ञानी ( मरुतः ) = प्रजाएं वा प्राणगण ( अर्क ) = अपने शक्तिदाता सूर्यरूप आत्मा या परमात्मा को ( अर्चन्ति ) = स्तुति करते हैं । ( सः ) = वह ( युवा ) = बलवान् ( इन्द्रः ) = परमेश्वर ( श्रुतः ) = विख्यात कीर्त्ति वाला, ( आस्तोभति) = उनकी रक्षा करता है, उनके शत्रुजनों का सब दिशाओं में विनाश करता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - नोपलभ्यते। 

देवता - इन्द्रः।

छन्दः -पङ्क्तिः।

स्वरः - पञ्चमः। 

इस भाष्य को एडिट करें
Top