Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 447
ऋषिः - पृषध्रः काण्वः
देवता - अग्निः
छन्दः - द्विपदा गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
अ꣡चे꣢त्य꣣ग्नि꣡श्चिकि꣢꣯तिर्हव्य꣣वाड्न꣢꣫ सु꣣म꣡द्र꣢थः ॥४४७॥
स्वर सहित पद पाठअ꣡चे꣢꣯ति । अ꣣ग्निः꣢ । चि꣡कि꣢꣯तिः । ह꣣व्यवा꣡ट् । ह꣣व्य । वा꣢ट् । न । सु꣣म꣡द्र꣢थः । सु꣣म꣢त् । र꣣थः ॥४४७॥
स्वर रहित मन्त्र
अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥४४७॥
स्वर रहित पद पाठ
अचेति । अग्निः । चिकितिः । हव्यवाट् । हव्य । वाट् । न । सुमद्रथः । सुमत् । रथः ॥४४७॥
सामवेद - मन्त्र संख्या : 447
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( सुमद्रथः ) = शोभायुक्त, रमणीय, तृप्तिकारी रस से युक्त या यश कान्ति या गतिसाधन देह से युक्त, ( चिकितिः ) = ज्ञानवान्, ( अग्निः ) = परमात्मा हृदय या ब्रह्माण्ड में और आत्मा देह में ( हव्यवाड् न ) = अन्नादि चरु खाने वाले भौतिक अग्नि के समान ( अचेति ) = चैतन्य है, जागृत है ।
टिप्पणी -
४७–‘चिकितुः’ ‘हव्यवाट्स०' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - पृषध्रव: काण्वः संपातो वा ।
देवता - अग्निः।
छन्दः - द्विपदापंक्ति:।
स्वरः - पंचम:।
इस भाष्य को एडिट करें