Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 471
ऋषिः - त्रित आप्त्यः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
0

ति꣣स्रो꣢꣫ वाच꣣ उ꣡दी꣢रते꣣ गा꣡वो꣢ मिमन्ति धे꣣न꣡वः꣢ । ह꣡रि꣢रेति꣣ क꣡नि꣢क्रदत् ॥४७१॥

स्वर सहित पद पाठ

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । उत् । ई꣣रते । गा꣡वः꣢꣯ । मि꣣मन्ति । धेन꣡वः꣢ । ह꣡रिः꣢꣯ । ए꣣ति । क꣡नि꣢꣯क्रदत् ॥४७१॥


स्वर रहित मन्त्र

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । हरिरेति कनिक्रदत् ॥४७१॥


स्वर रहित पद पाठ

तिस्रः । वाचः । उत् । ईरते । गावः । मिमन्ति । धेनवः । हरिः । एति । कनिक्रदत् ॥४७१॥

सामवेद - मन्त्र संख्या : 471
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = जिस प्रकार ( धेनवः ) = दुधार ( गावः ) = गौएं ( मिमन्ति ) = अपना दूध देने के लिये हंभारती हैं उसी प्रकार ( तिस्र: वाचः ) = तीनों
वेदसंहितायें अपना २ विज्ञान, ज्ञान और कर्म का रस पान कराने के लिये ( उद्-ईरते ) = अपना २ अभिप्राय प्रकट करती हैं और ( हरिः ) = सर्वव्यापक जगदीश्वर, एवं विद्वान् ( कनिक्रदत् ) = अपनी ध्वनि या उपदेश मेघ के समान करता हुआ, ज्ञान और सुखों के वर्षक रूप से ( एति ) = हमें प्रतीत होता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - त्रित: आप्त्यः।

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top