Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 472
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
0

इ꣡न्द्रा꣢येन्दो म꣣रु꣡त्व꣢ते꣣ प꣡व꣢स्व꣣ म꣡धु꣢मत्तमः । अ꣣र्क꣢स्य꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥४७२॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । इ꣣न्दो । मरु꣡त्व꣢ते । प꣡व꣢꣯स्व । म꣡धु꣢꣯मत्तमः । अ꣣र्क꣡स्य꣢ । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡दम् ॥४७२॥


स्वर रहित मन्त्र

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । अर्कस्य योनिमासदम् ॥४७२॥


स्वर रहित पद पाठ

इन्द्राय । इन्दो । मरुत्वते । पवस्व । मधुमत्तमः । अर्कस्य । योनिम् । आसदम् । आ । सदम् ॥४७२॥

सामवेद - मन्त्र संख्या : 472
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = हे इन्द्रो! ऐश्वर्यशील ! ( मरुत्वते ) = मरुत् प्राणों , वायुओं  और समस्त तीव्र, वेगवान् बलशाली पदार्थों के स्वामी ( इन्द्राय ) = परमेश्वर के लिये ( मधुमत्तम: ) = मधु के उत्तम रूप से धारण करने हारा तू ( अर्कस्य ) = ज्ञान के सूर्य, प्रकाश या जीवन रूप यज्ञ के ( योनिं ) = उत्पत्ति स्थान पर ( आसदम् ) = विराजमान होने के लिये ( पवस्व ) = प्रकट हो ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - कश्यप:।

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top