Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 473
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
0

अ꣡सा꣢व्य꣣ꣳशु꣡र्मदा꣢꣯या꣣प्सु꣡ दक्षो꣢꣯ गिरि꣣ष्ठाः꣢ । श्ये꣣नो꣢꣫ न योनि꣣मा꣡स꣢दत् ॥४७३॥

स्वर सहित पद पाठ

अ꣡सा꣢꣯वि । अँ꣣शुः꣢ । म꣡दा꣢꣯य । अ꣣प्सु꣢ । द꣡क्षः꣢꣯ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । अ । अ꣣सदत् ॥४७३॥


स्वर रहित मन्त्र

असाव्यꣳशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत् ॥४७३॥


स्वर रहित पद पाठ

असावि । अँशुः । मदाय । अप्सु । दक्षः । गिरिष्ठाः । गिरि । स्थाः । श्येनः । न । योनिम् । अ । असदत् ॥४७३॥

सामवेद - मन्त्र संख्या : 473
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = ( गिरिष्ठाः ) = पर्वतों या मेघों में स्थित और विद्वानों की वाणियों में स्थित, या विद्वानों में रहने वाला, ( अंशुः ) = सर्वव्यापक ( अप्सु ) = कर्मों और ज्ञानों को उत्पन्न करने में ( दक्षः ) = बलशाली, सोम, आनन्दरस  ( असावि ) = प्रकट होता है । वह ( योनिम् ) = अपने प्रादूर्भाव  होने के स्थान में ( श्येन: न ) = श्येनस्वरूप आत्मा के समान ही ( आ सदत् ) = विराजमान होता है | आत्मा के समान परमात्मा भी हृदय में विराजमान है ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - जमदग्नि:।

देवता - पवमानः ।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top