Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 476
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
प꣡रि꣢ प्रि꣣या꣢ दि꣣वः꣢ क꣣वि꣡र्वया꣢꣯ꣳसि न꣣꣬प्त्यो꣢꣯र्हि꣣तः꣢ । स्वा꣣नै꣡र्या꣢ति क꣣वि꣡क्र꣢तुः ॥४७६॥
स्वर सहित पद पाठप꣡रि꣢꣯ । प्रि꣣या꣢ । दि꣣वः꣢ । क꣣विः꣢ । व꣡याँ꣢꣯सि । न꣣प्त्योः꣢ । हि꣣तः꣢ । स्वा꣣नैः । या꣣ति । कवि꣡क्र꣢तुः । क꣣वि꣢ । क्र꣣तुः ॥४७६॥
स्वर रहित मन्त्र
परि प्रिया दिवः कविर्वयाꣳसि नप्त्योर्हितः । स्वानैर्याति कविक्रतुः ॥४७६॥
स्वर रहित पद पाठ
परि । प्रिया । दिवः । कविः । वयाँसि । नप्त्योः । हितः । स्वानैः । याति । कविक्रतुः । कवि । क्रतुः ॥४७६॥
सामवेद - मन्त्र संख्या : 476
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( कविः ) = क्रान्तदर्शी, मेधावी, सोम, आत्मा ( नप्त्योः ) = अधिसेवन करने के फलकों, या द्यौ और पृथिवी के समान प्राण और अपान दोनों के बीच ( हितः ) = विद्यमान ( दिवः ) = सूर्य या ज्योति के ( प्रिया ) = प्रिय ( वयांसि ) = आत्माओं जीवों तक वह ( कविऋतुः ) = ज्ञानानुसार कार्य करने हारा ( स्वानः ) = ब्रह्मज्ञान को प्रकट करने हारे विद्वानों द्वारा ( परि याति ) = सर्वत्र प्रचलित हो जाता है, सर्वत्र चर्चा किया जाता है।
टिप्पणी -
४७६ -सुवाना, इति ऋ. ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - काश्यपो असितः।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें