Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 493
ऋषिः - निध्रुविः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
अ꣣या꣡ प꣢वस्व꣣ धा꣡र꣢या꣣ य꣢या꣣ सू꣢र्य꣣म꣡रो꣢चयः । हि꣣न्वानो꣡ मानु꣢꣯षीर꣣पः꣢ ॥४९३॥
स्वर सहित पद पाठअ꣣या꣢ । प꣣वस्व । धा꣡र꣢꣯या । य꣡या꣢꣯ । सू꣡र्य꣢꣯म् । अ꣡रो꣢चयः । हि꣣न्वानः꣢ । मा꣡नु꣢꣯षीः । अ꣣पः꣢ ॥४९३॥
स्वर रहित मन्त्र
अया पवस्व धारया यया सूर्यमरोचयः । हिन्वानो मानुषीरपः ॥४९३॥
स्वर रहित पद पाठ
अया । पवस्व । धारया । यया । सूर्यम् । अरोचयः । हिन्वानः । मानुषीः । अपः ॥४९३॥
सामवेद - मन्त्र संख्या : 493
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे विद्वन् ! रसरूप ( यथा ) = जिस ( धारया ) = धारा या धारण पोषण शक्ति से ( मानुषी: ) = मनुष्य ( अप: ) = प्रजाओं या प्राणों को ( हिन्वानः ) = प्रेरित करता है ( यथा ) = जिससे ( सूर्य ) = सूर्य के समान सबके प्रेरक राजा या विद्वान् गुरुको ( अरोचयः ) = सब में प्रकाशित करता है ( अया ) = उस धारा से ( पवस्व ) = तू भी सर्वत्र प्रकाशित हो ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - निध्रुविः काश्यपः।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें