Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 494
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
0

स꣡ प꣢वस्व꣣ य꣢꣫ आवि꣣थे꣡न्द्रं꣢ वृ꣣त्रा꣢य꣣ ह꣡न्त꣢वे । व꣣व्रिवा꣡ꣳसं꣢ म꣣ही꣢र꣣पः꣢ ॥४९४॥

स्वर सहित पद पाठ

सः꣢ । प꣣वस्व । यः꣢ । आ꣡वि꣢꣯थ । इ꣡न्द्र꣢꣯म् । वृ꣣त्रा꣡य꣢ । ह꣡न्त꣢꣯वे । व꣣व्रिवाँ꣡स꣢म् । म꣣हीः꣢ । अ꣣पः꣢ ॥४९४॥


स्वर रहित मन्त्र

स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । वव्रिवाꣳसं महीरपः ॥४९४॥


स्वर रहित पद पाठ

सः । पवस्व । यः । आविथ । इन्द्रम् । वृत्राय । हन्तवे । वव्रिवाँसम् । महीः । अपः ॥४९४॥

सामवेद - मन्त्र संख्या : 494
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = हे रसरूप ! ( यः ) = जो ( महीः ) = बहुत सारे ( अप: ) = जलों, कर्मों, प्राणों या लिंग- शरीरों और प्रज्ञानों को ( वव्रिवांसं  ) = आवरण किये,रोके हुए ( वृत्राय ) = आवरणकारी मेघ के समान अज्ञान अन्धकार या कर्मबन्धन को ( हन्तवे ) = विनाश करने के लिये ( इन्द्रं ) = सूर्य के समान आत्मा की ( आविथ ) = रक्षा करता है ( सः ) = वह तू ( पवस्व ) = प्रकाशमान हो ।  

ऋषि | देवता | छन्द | स्वर -

ऋषिः - अहमीयु:।

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top