Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 506
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
म꣣न्द्र꣡या꣢ सोम꣣ धा꣡र꣢या꣣ वृ꣡षा꣢ पवस्व देव꣣युः꣢ । अ꣢व्या꣣ वा꣡रे꣢भिरस्म꣣युः꣢ ॥५०६॥
स्वर सहित पद पाठम꣣न्द्र꣡या꣢ । सो꣣म । धा꣡र꣢꣯या । वृ꣡षा꣢꣯ । प꣣वस्व । देवयुः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । अ꣣स्म꣢युः ॥५०६॥
स्वर रहित मन्त्र
मन्द्रया सोम धारया वृषा पवस्व देवयुः । अव्या वारेभिरस्मयुः ॥५०६॥
स्वर रहित पद पाठ
मन्द्रया । सोम । धारया । वृषा । पवस्व । देवयुः । अव्याः । वारेभिः । अस्मयुः ॥५०६॥
सामवेद - मन्त्र संख्या : 506
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे सोम ! ( वृषा ) = वर्षणशील, सुखों का वर्षक, ( देवयुः ) = देवों, विद्वानों, इन्द्रियों का हितकर तू ( मन्द्रया ) = आनन्ददायक ( धारया ) = रसरूप धारा से ( पवस्व ) = प्रवाहित हो, औौर ( अस्मयुः ) = हमारा हितकारी ( वारेभिः ) = विघ्ननिवारक बलों से ( अव्याः ) = हमारी रक्षा कर । अथवा – ( अव्याः ) = चिति शक्ति के ( वारेभिः ) = आवरण करनेहारे कोशों में से भी तू ( पवस्य ) = क्षरित होकर प्रकट हो ।
टिप्पणी -
५०६ – 'अव्यो वारेष्वस्मयुः' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - असितः।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें