Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 507
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
अ꣣या꣡ सो꣢म सु꣣कृत्य꣡या꣢ म꣣हा꣢꣫न्त्सन्न꣣꣬भ्य꣢꣯वर्धथाः । म꣣न्दान꣡ इद्वृ꣢꣯षायसे ॥५०७॥
स्वर सहित पद पाठअ꣣या꣢ । सो꣣म । सुकृत्य꣡या꣢ । सु꣣ । कृत्य꣡या꣢ । म꣣हा꣢न् । सन् । अ꣣भि꣢ । अ꣣वर्धथाः । मन्दानः꣢ । इत् । वृ꣣षायसे ॥५०७॥
स्वर रहित मन्त्र
अया सोम सुकृत्यया महान्त्सन्नभ्यवर्धथाः । मन्दान इद्वृषायसे ॥५०७॥
स्वर रहित पद पाठ
अया । सोम । सुकृत्यया । सु । कृत्यया । महान् । सन् । अभि । अवर्धथाः । मन्दानः । इत् । वृषायसे ॥५०७॥
सामवेद - मन्त्र संख्या : 507
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = आत्मन् ! ( अया ) = इस ( सुकृत्यया ) = उत्तम सदाचाररूप विधि से तू ( महान् सन् ) = बड़ा होता हुआ ( अभि अवर्धथा: ) = साक्षात् बढ़ा और ( मन्दानः ) = हर्ष से ( इद् ) = ही ( वृषायसे ) = मेघ के समान नाद कर ।
टिप्पणी -
५०७–‘सोम’, ‘महश्चिदभ्यवर्धत', 'मन्दान उद्वृषायते' इति ऋ०।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - कवि:।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें