Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 519
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
0
पु꣣नानः꣡ सो꣢म꣣ जा꣡गृ꣢वि꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣यः꣢ । त्वं꣡ विप्रो꣢꣯ अभवोऽङ्गिरस्तम꣣ म꣡ध्वा꣢ य꣣ज्ञं꣡ मि꣢मिक्ष णः ॥५१९॥
स्वर सहित पद पाठपु꣣नानः꣢ । सो꣣म । जा꣡गृ꣢꣯विः । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । त्वम् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अभवः । अङ्गिरस्तम । म꣡ध्वा꣢꣯ । य꣣ज्ञ꣢म् । मि꣣मिक्ष । नः ॥५१९॥
स्वर रहित मन्त्र
पुनानः सोम जागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥५१९॥
स्वर रहित पद पाठ
पुनानः । सोम । जागृविः । अव्याः । वारैः । परि । प्रियः । त्वम् । विप्रः । वि । प्रः । अभवः । अङ्गिरस्तम । मध्वा । यज्ञम् । मिमिक्ष । नः ॥५१९॥
सामवेद - मन्त्र संख्या : 519
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = आत्मन् ! ( जागृवि: ) = जागरणशील, ( अव्याः ) = अवि, चेतना या प्राण के ( वारैः ) = वृत्तियों, चेष्टाओं या ऊहापोहों द्वारा ( पुनान: ) = पवित्र करना हुआ ( प्रियः ) = सबका प्रिय, ( विप्रः ) = मेधावी, ( त्वं ) = तू ( अङ्गिरस्तमः ) = सबसे अधिक प्रकाशमान, आनन्दरूप परमरस में ( परि अभवः ) = प्रकट होता है । तू ( नः ) = हमारे ( यज्ञं ) = जीवन-यज्ञ को ( मध्वा ) = उस आनन्दरूप मधु से ( मिमिक्ष ) = सींच दें, भर दे ।
टिप्पणी -
५१९ –'जागृविरव्यो' 'बारे' अभिवोंगिरस्तमो' ' ञ्मिक्ष नः' इति च ऋ० ।॥६॥
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भरद्वाजः काश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठश्चैते सप्तर्षयः ।
देवता - पवमानः ।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें