Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 521
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
1

प꣡व꣢स्व वाज꣣सा꣡त꣢मो꣣ऽभि꣡ विश्वा꣢꣯नि꣣ वा꣡र्या꣢ । त्व꣡ꣳ स꣢मु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मन् दे꣣वे꣡भ्यः꣢ सोम मत्स꣣रः꣢ ॥५२१॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । वा꣣जसा꣡त꣢मः । वा꣣ज । सा꣡त꣢꣯मः । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । वा꣡र्या꣢꣯ । त्वम् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । देवे꣡भ्यः꣢ । सो꣣म । मत्सरः꣢ ॥५२१॥


स्वर रहित मन्त्र

पवस्व वाजसातमोऽभि विश्वानि वार्या । त्वꣳ समुद्रः प्रथमे विधर्मन् देवेभ्यः सोम मत्सरः ॥५२१॥


स्वर रहित पद पाठ

पवस्व । वाजसातमः । वाज । सातमः । अभि । विश्वानि । वार्या । त्वम् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । देवेभ्यः । सोम । मत्सरः ॥५२१॥

सामवेद - मन्त्र संख्या : 521
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे  ( सोम ) = आत्मानन्द ! ( विश्वानि ) = समस्त ( वार्या  ) आवरणकारी बाधाओं को ( अभि ) = मुक़ाबला करके, उनको हटाकर ( वाजसातमः ) = ज्ञान और बल से सम्पन्न होकर ( पवस्व ) = प्रकाशित हो । ( त्वं ) = तू हे ( सोम ) = परमरस ! हे ( विधर्मन् ) = नाना प्रकार से पोषण करने वाले ( मत्सरः ) = आनन्द रस में बहने वाला, ( समुद्रः ) = समुद्र , के समान हृदय में उमड़ने वाला ( देवेभ्यः ) = द्योतमान, प्रकाशमान, ज्ञानी ,दिव्यगुणी, साधकों या इन्द्रियों के लिये भी ( प्रथमे  ) = श्रेष्ठ कर्म, मुख्य उपदेश में ( पवस्व ) = प्रकट हो ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भरद्वाजः काश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठश्चैते सप्तर्षयः ।

देवता - पवमानः ।

छन्दः - बृहती।

स्वरः - मध्यमः।

इस भाष्य को एडिट करें
Top