Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 522
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
1
प꣡व꣢माना असृक्षत प꣣वि꣢त्र꣣म꣢ति꣣ धा꣡र꣢या । म꣣रु꣡त्व꣢न्तो मत्स꣣रा꣡ इ꣢न्द्रि꣣या꣡ हया꣢꣯ मे꣣धा꣢म꣣भि꣡ प्रया꣢꣯ꣳसि च ॥५२२॥
स्वर सहित पद पाठप꣡वमा꣢꣯नाः । अ꣣सृक्षत । पवि꣡त्र꣢म् । अ꣡ति꣢꣯ । धा꣡र꣢꣯या । म꣣रु꣡त्व꣢न्तः । म꣣त्सराः꣢ । इ꣣न्द्रियाः꣢ । ह꣡याः꣢꣯ । मे꣣धा꣢म् । अ꣣भि꣢ । प्र꣡याँ꣢꣯सि । च꣣ ॥५२२॥
स्वर रहित मन्त्र
पवमाना असृक्षत पवित्रमति धारया । मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयाꣳसि च ॥५२२॥
स्वर रहित पद पाठ
पवमानाः । असृक्षत । पवित्रम् । अति । धारया । मरुत्वन्तः । मत्सराः । इन्द्रियाः । हयाः । मेधाम् । अभि । प्रयाँसि । च ॥५२२॥
सामवेद - मन्त्र संख्या : 522
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( पवमानाः ) = पवित्र, परिशोधित किये गये, ( मत्सराः ) = आनन्दरस में विचरण करने वाले ( धारया ) = अपनी धारणा के बल से ( पवित्रं ) = पवित्र, पावन करनेहारे ज्ञान को ( अति ) = अतिक्रमण करके ( मरुत्वन्तः ) = मरुत् , प्राणों से युक्त ( इन्द्रियाः ) = आत्मा के ऐश्वर्य से युक्त ( हयाः ) = गतिशील ज्ञानी होकर ( मेधाम् ) = मेघा ( प्रयांसि ) = और बलों को ( अभि ) = साक्षात् प्राप्त करते हैं ।
टिप्पणी -
५२२ - 'पवमाना' 'अभिप्रयांसि' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भरद्वाजः काश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठश्चैते सप्तर्षयः ।
देवता - पवमानः ।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें