Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 523
ऋषिः - उशना काव्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
1
प्र꣡ तु द्र꣢꣯व꣣ प꣢रि꣣ को꣢शं꣣ नि꣡ षी꣢द꣣ नृ꣡भिः꣢ पुना꣣नो꣢ अ꣣भि꣡ वाज꣢꣯मर्ष । अ꣢श्वं꣣ न꣡ त्वा꣢ वा꣣जि꣡नं꣢ म꣣र्ज꣢य꣣न्तो꣡ऽच्छा꣣ ब꣣र्ही꣡ र꣢श꣣ना꣡भि꣢र्नयन्ति ॥५२३॥
स्वर सहित पद पाठप्र꣢ । तु । द्र꣣व । प꣡रि꣢꣯ । को꣡श꣢꣯म् । नि । सी꣣द । नृ꣡भिः꣢꣯ । पु꣣नानः꣢ । अ꣣भि꣢ । वा꣡ज꣢꣯म् । अ꣣र्ष । अ꣡श्व꣢꣯म् । न । त्वा꣣ । वाजि꣡न꣢म् । म꣣र्ज꣡य꣢न्तः । अ꣡च्छ꣢꣯ । ब꣣र्हिः꣢ । र꣣शना꣡भिः꣢ । न꣣यन्ति ॥५२३॥
स्वर रहित मन्त्र
प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥५२३॥
स्वर रहित पद पाठ
प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृभिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥५२३॥
सामवेद - मन्त्र संख्या : 523
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = परम आनन्दरस ! ( प्र द्रव ) = तु क्षरित हो। और ( कोशं ) = कोश, ब्रह्माण्ड, मूर्धास्थान को ( परि निषीद ) = व्याप्त करके विराजमान हो और ( नृभिः पुनानः ) = विद्वान् पुरुषों से पवित्र या विवेचित, परिशोधित होकर ( वाजम् ) = ज्ञान प्रति ( अभि अर्ष ) = साक्षात् प्रवाहित हो, ज्ञान को प्राप्त हो । ( वाजिनं ) = बलवान्, वेगवान् (अश्वं न ) = अश्व को जिस प्रकार ( मर्जयन्तः ) = परिमार्जन करते हुए, झाड़ते पोंछते हुए, या सान्त्वना देते हुए ( रशनाभिः ) = वागों से पकड़ कर संग्राम में ले जाते हैं उसी प्रकार ( वाजिनं ) = ज्ञान विभूति से युक्त सोमरूप आत्मा को परिमार्जन, या शोधन करते हुए ( रशनाभिः ) = योगसाधनाओं से ( बर्हिः ) = हृदयरूप यज्ञ में या बृहत् ब्रह्म में ( नयन्ति ) = लेजाते हैं ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - उशना काव्यः।
देवता - पवमानः।
छन्दः - त्रिष्टुभ् ।
स्वरः - धैवतः।
इस भाष्य को एडिट करें