Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 528
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
0

अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣡ वृष꣢꣯णं वयो꣣धा꣡म꣢ङ्गो꣣षि꣡ण꣢मवावशन्त꣣ वा꣡णीः꣢ । व꣢ना꣣ व꣡सा꣢नो꣣ व꣡रु꣢णो꣣ न꣢꣫ सिन्धु꣣र्वि꣡ र꣢त्न꣣धा꣡ द꣢यते꣣ वा꣡र्या꣢णि ॥५२८॥

स्वर सहित पद पाठ

अ꣣भि꣢ । त्रि꣣पृष्ठ꣢म् । त्रि꣣ । पृष्ठ꣢म् । वृ꣡ष꣢꣯णम् । व꣣योधा꣢म् । व꣣यः । धा꣢म् । अ꣣ङ्गोषि꣡ण꣢म् । अ꣣वावशन्त । वा꣡णीः꣢꣯ । व꣡ना꣢꣯ । व꣡सा꣢꣯नः । व꣡रु꣢꣯णः । न । सि꣡न्धुः꣢꣯ । वि । र꣣त्नधाः꣢ । र꣣त्न । धाः꣢ । द꣣यते । वा꣡र्या꣢꣯णि ॥५२८॥


स्वर रहित मन्त्र

अभि त्रिपृष्ठं वृषणं वयोधामङ्गोषिणमवावशन्त वाणीः । वना वसानो वरुणो न सिन्धुर्वि रत्नधा दयते वार्याणि ॥५२८॥


स्वर रहित पद पाठ

अभि । त्रिपृष्ठम् । त्रि । पृष्ठम् । वृषणम् । वयोधाम् । वयः । धाम् । अङ्गोषिणम् । अवावशन्त । वाणीः । वना । वसानः । वरुणः । न । सिन्धुः । वि । रत्नधाः । रत्न । धाः । दयते । वार्याणि ॥५२८॥

सामवेद - मन्त्र संख्या : 528
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = ( वाणीः ) = वेद कीं वाणियां, या आत्मा का निरूपण करने हारी सब वाणियां ( त्रिपृष्ठं ) =  वाणी, मनः और काय तीनों स्थानों पर स्पर्श करने वाले, ( वृषणं ) = सब सुखों, ज्ञानों  और बलों के वर्षक, ( वयो:-धाम् ) = प्राणरूप बल को धारण करने हारे, ( अङ्गोषिणम् ) = प्रत्येक अङ्ग में निवास करने वाले, आत्मा को ( अभि वावशन्त ) = नित्य कामना करती हैं अर्थात् अपना सब गुप्त रहस्य उसी के प्रति प्रकट करती हैं और वह ( वना ) = सब देहों में ( वसानः ) = निवास करता हुआ ( वरुणः ) = सबको व्याप्त करने वाला सबके वरण योग्य, नदियों के लिये ( सिन्धुः न  ) = महासमुद्र के समान ( वार्याणि ) = सबके मनन हरने हारे, वरण योग्य धनों को ( रत्नधाः ) = रत्नों को धारण करनेहारा, होकर ( वि दयते ) = नाना प्रकार से प्रदान करता या पालन करता है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वसिष्ठो मैत्रावरुण:।

देवता - पवमानः।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top