Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 530
ऋषिः - प्रस्कण्वः काण्वः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
0
क꣡नि꣢क्रन्ति꣣ ह꣢रि꣣रा꣢ सृ꣣ज्य꣡मा꣢नः꣣ सी꣢द꣣न्व꣡न꣢स्य ज꣣ठ꣡रे꣢ पुना꣣नः꣢ । नृ꣡भि꣢र्य꣣तः꣡ कृ꣢णुते नि꣣र्णि꣢जं꣣ गा꣡मतो꣢꣯ म꣣तिं꣡ ज꣢नयत स्व꣣धा꣡भिः꣢ ॥५३०॥
स्वर सहित पद पाठक꣡नि꣢꣯क्रन्ति । ह꣡रिः꣢꣯ । आ । सृ꣣ज्य꣡मा꣢नः । सी꣡द꣢꣯न् । व꣡न꣢꣯स्य । ज꣣ठ꣡रे꣢ । पु꣣नानः꣢ । नृ꣡भिः꣢ । य꣣तः꣢ । कृ꣣णुते । निर्णि꣡ज꣢म् । निः꣣ । नि꣡ज꣢꣯म् । गाम् । अ꣡तः꣢꣯ । म꣣ति꣢म् । ज꣣नयत । स्वधा꣡भिः꣢ । स्व꣣ । धा꣡भिः꣢꣯ ॥५३०॥
स्वर रहित मन्त्र
कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः । नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥५३०॥
स्वर रहित पद पाठ
कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः । नृभिः । यतः । कृणुते । निर्णिजम् । निः । निजम् । गाम् । अतः । मतिम् । जनयत । स्वधाभिः । स्व । धाभिः ॥५३०॥
सामवेद - मन्त्र संख्या : 530
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( आसृज्यमानः ) = सब ओर से प्रकट होता हुआ ( पुनानः ) = शुद्ध पवित्र रूप से प्रकट होकर ( हरिः ) = सर्वव्यापक, आत्मा ( वनस्य ) = भोग्य या सेवन करने योग्य इस देह के ( जठरे ) = मध्य भाग में ( सीदन् ) = विद्यमान, ( नृभिः ) = मनुष्यों द्वारा, ( यतः ) = संयत होकर ( गाम् ) = वाणी को ( निर्णिजं ) = अति शुद्ध, परिमार्जित ( कृणुते ) = कर देता है । ( अत:) = इसलिये आप लोग ( स्वधाभिः ) = स्व=अपनी धारणा शक्तियों, या स्व आत्मा को धारण करनेहारी चिति शक्तिद्वारा ( मतिं ) = मनन, विचार ( जनयत ) = करो, उसकी साधना, उपासना, स्तुति आदि करो ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रस्कण्वः काण्वः।
देवता - पवमानः।
छन्दः - त्रिष्टुप्।
स्वरः - धैवतः।
इस भाष्य को एडिट करें