Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 537
ऋषिः - कर्णश्रुद्वासिष्ठः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
0
त꣢क्ष꣣द्य꣢दी꣣ म꣡न꣢सो꣣ वे꣡न꣢तो꣣ वा꣡ग्ज्येष्ठ꣢꣯स्य꣣ ध꣡र्मं꣢ द्यु꣣क्षो꣡रनी꣢꣯के । आ꣡दी꣢माय꣣न्व꣢र꣣मा꣡ वा꣢वशा꣣ना꣢꣫ जुष्टं꣣ प꣡तिं꣢ क꣣ल꣢शे꣣ गा꣢व꣣ इ꣡न्दु꣢म् ॥५३७॥
स्वर सहित पद पाठत꣡क्ष꣢꣯त् । य꣡दि꣢꣯ । म꣡न꣢꣯सः । वे꣡न꣢꣯तः । वाक् । ज्ये꣡ष्ठ꣢꣯स्य । ध꣡र्म꣢꣯न् । द्यु꣣क्षोः꣢ । द्यु꣣ । क्षोः꣢ । अ꣡नी꣢꣯के । आत् । ई꣣म् । आयन् । व꣡र꣢꣯म् । आ । वा꣣वशानाः꣢ । जु꣡ष्ट꣢꣯म् । प꣡ति꣢꣯म् । क꣣ल꣡शे꣢ । गा꣡वः꣢꣯ । इ꣡न्दु꣢꣯म् ॥५३७॥
स्वर रहित मन्त्र
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके । आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥५३७॥
स्वर रहित पद पाठ
तक्षत् । यदि । मनसः । वेनतः । वाक् । ज्येष्ठस्य । धर्मन् । द्युक्षोः । द्यु । क्षोः । अनीके । आत् । ईम् । आयन् । वरम् । आ । वावशानाः । जुष्टम् । पतिम् । कलशे । गावः । इन्दुम् ॥५३७॥
सामवेद - मन्त्र संख्या : 537
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( वेनतः ) = कान्तिमान् अज्ञान, तम से पार ज्ञानी ( मनसः ) = मननशील योगी की ( वाग् ) = वाणी ( यदि ) = जब आनन्दरस को ( ज्येष्ठस्य ) = इस ज्येष्ठ इन्द्र आत्मा के ( धर्मन् ) = धारण करनेहारे, ( द्युक्षोः ) = प्रदीप्त, प्रकाशित तेज के ( अनीके ) = प्रमुख स्थान में ( तक्षत् ) = प्रकट करता है । ( आत् ) = तब ( वरं ) = वरण करने योग्य ( जुष्टं ) = सेवनीय, ( पति ) = अपने पालक ( इन्दुम् ई ) = इस हृदय में साक्षात् द्रवित होने वाले आनन्दमय रस के पास ( गावः ) = इन्द्रिय या प्राणगण ( आ वावशाना: ) = अत्यन्त कामना करती हुई गौओं के समान ( आयन् ) = आजाते हैं। आनन्द रस के वर्णन में जब वाणी मग्न होजाती है तब और इन्दिय वृत्तियां भी अन्तर्मुख होजाती हैं ।
टिप्पणी -
५३७ धर्मणिक्षोरनीके' इति ऋ०।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - कर्णश्रुत् मृडीको वा वासिष्ठः।
देवता - पवमानः।
छन्दः - त्रिष्टुप्।
स्वरः - धैवतः।
इस भाष्य को एडिट करें