Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 538
ऋषिः - नोधा गौतमः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
0

सा꣣कमु꣡क्षो꣢ मर्जयन्त꣣ स्व꣡सा꣢रो꣣ द꣢श꣣ धी꣡र꣢स्य धी꣣त꣢यो꣣ ध꣡नु꣢त्रीः । ह꣢रिः꣣ प꣡र्य꣢द्रव꣣ज्जाः꣡ सूर्य꣢꣯स्य꣣ द्रो꣡णं꣢ ननक्षे꣣ अ꣢त्यो꣣ न꣢ वा꣣जी꣢ ॥५३८॥

स्वर सहित पद पाठ

सा꣣कमु꣡क्षः꣢ । सा꣣कम् । उ꣡क्षः꣢꣯ । म꣣र्जयन्त । स्व꣡सा꣢꣯रः । द꣡श꣢꣯ । धी꣡र꣢꣯स्य । धी꣣त꣡यः꣢ । ध꣡नु꣢꣯त्रीः । ह꣡रिः꣢꣯ । प꣡रि꣢꣯ । अ꣣द्रवत् । जाः꣢ । सू꣡र्य꣢꣯स्य । सु । ऊ꣣र्यस्य । द्रो꣡णं꣢꣯ । न꣣नक्षे । अ꣡त्यः꣢꣯ । न । वा꣣जी꣢ ॥५३८॥


स्वर रहित मन्त्र

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥५३८॥


स्वर रहित पद पाठ

साकमुक्षः । साकम् । उक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः । हरिः । परि । अद्रवत् । जाः । सूर्यस्य । सु । ऊर्यस्य । द्रोणं । ननक्षे । अत्यः । न । वाजी ॥५३८॥

सामवेद - मन्त्र संख्या : 538
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = ( धीरस्य ) = ध्यानवान् योगी की ( साकमुक्ष:) = एक साथ ज्ञान या आनन्दरस का सेचन करने हारी ( दश स्वसारः ) = दश बहनों के समान स्वयं सरण करनेहारी दश ( धनुत्री: ) = प्रेरण करने वाली ( धीतयः ) = ध्यानवृत्तियां, इन्द्रियां, या स्तुतियां ( मर्जयन्त ) = आत्मा को निरन्तर अधिकाधिक पवित्र करती हैं । ( हरिः ) = सब दुःखों को हरण करनेहारा आत्मानन्दरस ( सूर्यस्य ) = कान्तिमान् मुख्य, आदित्य के समान उज्ज्वल आत्मा के ( जाः ) = स्त्रियों के समान उसके अधीन प्रकट चित्तवृत्तियों के प्रति ( पर्यद्रवत् ) = बहता है। और वह स्वयं ( अत्य: न वाजी ) = वेगवान् अश्व के समान ( द्रोणं ) = पात्र या कलश में सोम रस के समान होनेवाली आत्मा में ( ननक्षे ) = व्याप्त हो जाता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - नोधा: गौतमः।

देवता - पवमानः।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top