Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 545
ऋषिः - अन्धीगुः श्यावाश्विः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - पावमानं काण्डम्
0
पु꣣रो꣡जि꣢ती वो꣣ अ꣡न्ध꣢सः सु꣣ता꣡य꣢ मादयि꣣त्न꣡वे꣢ । अ꣢प꣣ श्वा꣡न꣢ꣳश्नथिष्टन꣣ स꣡खा꣢यो दीर्घजि꣣꣬ह्व्य꣢꣯म् ॥५४५॥
स्वर सहित पद पाठपु꣣रो꣡जि꣢ती । पु꣣रः꣢ । जि꣣ती । वः । अ꣡न्ध꣢꣯सः । सु꣣ता꣡य꣢ । मा꣣दयित्न꣡वे꣢ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । श्न꣣थिष्टन । श्नथिष्ट । न । स꣡खा꣢꣯यः । स । खा꣣यः । दीर्घजिह्व्य꣢꣯म् । दी꣣र्घ । जिह्व्य꣢꣯म् । ॥५४५॥
स्वर रहित मन्त्र
पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानꣳश्नथिष्टन सखायो दीर्घजिह्व्यम् ॥५४५॥
स्वर रहित पद पाठ
पुरोजिती । पुरः । जिती । वः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्नथिष्टन । श्नथिष्ट । न । सखायः । स । खायः । दीर्घजिह्व्यम् । दीर्घ । जिह्व्यम् । ॥५४५॥
सामवेद - मन्त्र संख्या : 545
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सखायः ) = मित्रो ! ( वः ) = आप लोग ( पुरोजिती ) = आगे बहिर्मुखता को विजय करने हारी ( अन्धसः ) = जीवन को धारण करने वाली शक्ति से सम्पन्न सोम के ( सुताय ) = उत्पन्न, ( मादयित्नवे ) = अतिपरम आनन्दजनक रस को प्राप्त करने और उसकी रक्षा के लिये ( दीर्घजिह्वयम् ) = लम्बी जीभ वाले, दूर तक विषय-रस लेने हारे । अतितृष्णालु इस ( श्वानम् ) = कुक्कुर के समान लोभी, भोगी मनको ( अप श्नथिष्टन ) = विषयों के रस से दूर रख कर शिथिल करो ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अन्धीगुः श्यावाश्विः.
देवता - पवमानः.
छन्दः - अनुष्टुप्.
स्वरः - गान्धारः।
इस भाष्य को एडिट करें