Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 55
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
0

दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओ꣢हते ॥५५॥

स्वर सहित पद पाठ

दे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा꣣ । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥५५॥


स्वर रहित मन्त्र

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥५५॥


स्वर रहित पद पाठ

देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥५५॥

सामवेद - मन्त्र संख्या : 55
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = हे मनुष्यो ! ( वः ) = तुम्हारा ( देवः ) = देव, इष्ट, भक्तिपात्र परमेश्वर ( दविणोदा : ) = सब  प्रकार के द्रव्यों को देने हारा है । इसलिये वह ( पूर्णाम् ) = भरी हुई ( आसिचम् ) = स्रुवा को ही ( विवष्टु ) = कामना करता है ( वा ) = और ( उत्-सिन्चध्वं ) = खूब ऊपर से आहुति भरकर डालो ( वा ) = और ( उपपृणध्वं ) = उसको पुनः भरो ( आत् इ ) = तब शीघ्र ही ( वः ) = तुम्हारे लिये ( देवः ) = वह दिव्य गुण ईश्वर ( ओहते१  ) = अभिलषित फल देगा । 
जो ईश्वर सब कुछ देता है उसके नामपर कंजूसी से दान न देकर खुले हाथ दान करना चाहिये । पात्र में दान देने से फल भी शीघ्र प्राप्त होता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वसिष्ठ:। 
छन्दः - बृहती।
 

इस भाष्य को एडिट करें
Top