Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 577
ऋषिः - द्वितः आप्त्यः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
0

प꣢रि꣣ को꣡शं꣢ मधु꣣श्चु꣢त꣣ꣳ सो꣡मः꣢ पुना꣣नो꣡ अ꣢र्षति । अ꣣भि꣢꣫ वाणी꣣रृ꣡षी꣢णाꣳ स꣣प्ता꣡ नू꣢षत ॥५७७॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । को꣡श꣢꣯म् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् । सो꣡मः꣢꣯ । पु꣣नानः꣢ । अ꣣र्षति । अभि꣢ । वा꣡णीः꣢꣯ । ऋ꣡षी꣢꣯णाम् । स꣣प्त । नू꣢षत ॥५७७॥


स्वर रहित मन्त्र

परि कोशं मधुश्चुतꣳ सोमः पुनानो अर्षति । अभि वाणीरृषीणाꣳ सप्ता नूषत ॥५७७॥


स्वर रहित पद पाठ

परि । कोशम् । मधुश्चुतम् । मधु । श्चुतम् । सोमः । पुनानः । अर्षति । अभि । वाणीः । ऋषीणाम् । सप्त । नूषत ॥५७७॥

सामवेद - मन्त्र संख्या : 577
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment

भावार्थ -

 भा० = ( पुनान: ) = मल आदि रहित, प्रकट होने वाला या क्षरित होनेवाला ( सोमः ) = आत्मा ( मधुश्चुतं ) = मधुर आनन्द रस को चुआने वाले आनन्दमय ( कोशं ) = कोश को ( परि अर्षति ) = व्याप्त कर लेता हैं । ( ऋषीणां ) = ब्रह्माण्ड या मूर्धादेश में स्थित सातों प्राणस्वरूप ऋषियों की ( सप्त वाणीः ) = सात वाणियां, सातों ज्ञानप्रवाह ( अभि-अनूषत ) = आत्मा की साक्षात् स्तुति करते हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - द्वितः आप्त्यः।

देवता - इन्द्र:।

छन्दः - उष्णिक्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top