Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 576
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
0
प꣡व꣢ते हर्य꣣तो꣢꣫ हरि꣣र꣢ति꣣ ह्व꣡रा꣢ꣳसि꣣ र꣡ꣳह्या꣢ । अ꣣꣬भ्य꣢꣯र्ष स्तो꣣तृ꣡भ्यो꣢ वी꣣र꣢व꣣द्य꣡शः꣢ ॥५७६॥
स्वर सहित पद पाठप꣡व꣢꣯ते । ह꣣र्यतः꣢ । ह꣡रिः꣢꣯ । अ꣡ति꣢꣯ । ह्व꣡राँ꣢꣯सि । रँ꣡ह्या꣢꣯ । अ꣣भि꣢ । अ꣣र्ष । स्तोतृ꣡भ्यः꣢ । वी꣣र꣡व꣢त् । य꣡शः꣢꣯ ॥५७६॥
स्वर रहित मन्त्र
पवते हर्यतो हरिरति ह्वराꣳसि रꣳह्या । अभ्यर्ष स्तोतृभ्यो वीरवद्यशः ॥५७६॥
स्वर रहित पद पाठ
पवते । हर्यतः । हरिः । अति । ह्वराँसि । रँह्या । अभि । अर्ष । स्तोतृभ्यः । वीरवत् । यशः ॥५७६॥
सामवेद - मन्त्र संख्या : 576
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( हर्यतः ) = हरण-गमन करने योग्य, सब का प्राप्य, ( हरिः ) = सोम, आत्मा ( रंह्या ) = वेग से ( ह्वारांसि ) = कुटिल, कष्टकारी विघ्नों को भी ( अति पवते ) = अतिक्रमण करके चमचमाता है । हे सोम ! ( स्तोतृभ्यः ) = स्तुति करनेहारे, यथार्थ गुणवक्ताओं को ( वीरवद् ) = सामर्थ्यसम्पन्न ( यश:) = तेज ( अभि अर्ष ) = प्रदान कर ।
टिप्पणी -
५७६ – 'अभ्यर्षत' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अग्निश्चाक्षुषः।
देवता - इन्द्र:।
छन्दः - उष्णिक्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें