Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 590
ऋषिः - कुत्स आङ्गिरसः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
0

त्व꣡या꣢ व꣣यं꣡ पव꣢꣯मानेन सोम꣣ भ꣡रे꣢ कृ꣣तं꣢꣯ वि꣢꣯ चिनुयाम꣣ श꣡श्व꣢त् । त꣡न्नो꣢ मि꣣त्रो꣡ वरु꣢णो मामहन्ता꣣म꣡दि꣢तिः꣣ सि꣡न्धुः꣢ पृ꣣थि꣢वी उ꣣त꣢ द्यौः ॥५९०॥

स्वर सहित पद पाठ

त्व꣡या꣢꣯ । व꣣य꣢म् । प꣡व꣢꣯मानेन । सो꣣म । भ꣡रे꣢꣯ । कृ꣣त꣢म् । वि । चि꣣नुयाम । श꣡श्व꣢꣯त् । तत् । नः꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । मा꣣महन्ताम् । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । सि꣡न्धुः꣢꣯ । पृ꣣थिवी꣢ । उ꣣त꣢ । द्यौः ॥५९०॥


स्वर रहित मन्त्र

त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५९०॥


स्वर रहित पद पाठ

त्वया । वयम् । पवमानेन । सोम । भरे । कृतम् । वि । चिनुयाम । शश्वत् । तत् । नः । मित्रः । मि । त्रः । वरुणः । मामहन्ताम् । अदितिः । अ । दितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥५९०॥

सामवेद - मन्त्र संख्या : 590
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment

भावार्थ -

 भा० = हे सोम ! जगदीश्वर ! ( पवमानेन ) = समस्त संसार को पवित्र करने हारे ( त्वया ) = तुझ सहायक से ( भरे ) = फल प्राप्त कराने हारे इस जीवन में ( शश्वत् ) = निरन्तर ( कृतं ) = अपने उत्तम किये कर्म ही ( वि चिनुयाम ) = विशेष रूप से संग्रह करें ।  ( मित्रः ) = स्नेहवान्, ( वरुणः ) = सब पापों का निवारक ( अदितिः ) = कभी न खण्डित होनेवाला अखण्ड ( सिन्धुः ) = समुद्र के समान सर्वव्यापक, सब का आश्रय, ( पृथिवी ) = पृथिवी के समान सबको धारण करने हारा ( उत ) = और ( द्यौ: ) = सूर्य के समान प्रकाशस्वरूप ( नः ) = हमें ( तत् ) = वह अभिलषित उत्तम फल ( मामहन्तां ) = प्रदान करे ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - गृत्समद:। 

देवता - पवमानः।

छन्दः -चतुष्पदा गायत्री । 

इस भाष्य को एडिट करें
Top